________________ शब्द रूपावली (121) ऋकारान्त स्त्रीलिङ्ग - 'स्वसू' शब्द (122) ऋकारान्त पुंलिङ्ग - 'नप्त' शब्द वि. एकवचन द्विवचन बहुवचन प्र. स्वसा स्वसारौ स्वसारः द्वि. स्वसारम् स्वसारौ स्वस : 4. स्वस्त्रा स्वसृभ्याम् स्वसृभिः च. स्वस्त्रे स्वसृभ्याम् स्वसृभ्यः पं. स्वसुः स्वसृभ्याम् स्वसृभ्यः घ. स्वसुः स्वस्त्रोः स्वसृणाम् स. स्वसरि स्वस्त्रोः स्वसृषु सं. हे स्वसः! हे स्वसारौ! हे स्वसारः! वि. एकवचन द्विवचन बहुवचन प्र. नप्ता नप्तारौ नप्तारः द्वि. नप्तारम् नप्तारौ नप्तॄन् तृ. नात्रा नप्तृभ्याम् नप्तृभिः च. नप्त्रे नप्तृभ्याम् नप्तृभ्यः पं. नप्तुः नप्तृभ्याम् नप्तृभ्यः ष. नप्तुः नप्त्रोः नप्तॄणाम् स. नप्तरि नप्त्रोः नतृषु सं. हे नप्तः! हे नप्तारौ! हे नप्तारः! . ..................... - . . - . . - . . - . . - . . - . . - . . - . . (123) तु (तृच के तृन्) प्रत्ययान्त- (124) तु प्रत्ययान्त कृदन्त - नपुं. विशेषण - पुंलिङ्ग 'कर्तृ' शब्द / ___ 'कर्तृ' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. कर्ता कर्तारौ कर्तारः प्र. कर्तृ कर्तृणी कर्तृणि द्वि. कर्तारम् कर्तारौ कर्तृन् / द्वि. कर्तृ कर्तृणी कर्तृणि तृ. का कर्तृभ्याम् कर्तृभिः तृ. कर्तृणा कर्तृभ्याम् कर्तृभिः च. कत्रे कर्तृभ्याम् कर्तृभ्यःच. कर्तृणे कर्तृभ्याम् कर्तृभ्यः पं. कर्तुः कर्तृभ्याम् कर्तृभ्यः पं. कर्तृणः कर्तृभ्याम् कर्तृभ्यः घ. कर्तुः कोंः कर्तृणाम् ष. कर्तृणः कर्तृणोः कर्तृणाम् स. कर्तरि कोः कर्तृषु स. कर्तृणि कर्तृणोः कर्तृषु सं. हे कर्तः! हे कर्तारौ! हे कर्तारः! सं. हे कर्तः कर्तृ! हे कर्तृणी! हे कर्तृणि! [1431