________________ शब्द रूपावली (17) कर्तरि वर्तमान कृदन्त (आत्मने). (58) कर्तरि वर्तमान कृदन्त (आत्मने) | 'ईक्षमाण' (ईक्ष+म+आन(आन)) न. - 'ईक्षमाण' वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. ईक्षमाणः ईक्षमाणौ ईक्षमाणाः प्र. ईक्षमाणम् ईक्षमाणे ईक्षमाणानि द्वि. ईक्षमाणम् ईक्षमाणौ ईक्षमाणान् द्वि. ईक्षमाणम् ईक्षमाणे ईक्षमाणानि तृ. ईक्षमाणेन ईक्षमाणाभ्याम् ईक्षमाणैः तृ. ईक्षमाणेन ईक्षमाणाभ्याम् ईक्षमाणैः च. ईक्षमाणाय ईक्षमाणाभ्याम् ईक्षमाणेभ्यः च. ईक्षमाणाय ईक्षमाणाभ्याम् ईक्षमाणेभ्यः एं. ईक्षमाणात् ईक्षमाणाभ्याम् ईक्षमाणेभ्यः / पं. ईक्षमाणात् ईक्षमाणाभ्याम् ईक्षमाणेभ्यः प. ईक्षमाणस्य ईक्षमाणयोः ईक्षमाणानाम् ष. ईक्षमाणस्य ईक्षमाणयोः ईक्षमाणानाम् स. ईक्षमाणे ईक्षमाणयोः ईक्षमाणेषु स. ईक्षमाणे ईक्षमाणयोः ईक्षमाणेषु सं. हे ईक्षमाण!हे ईक्षमाणौ! हे ईक्षमाणाः! सं. हे ईक्षमाण!हे ईक्षमाणे! हे ईक्षमाणानि! (59) कर्तरि वर्तमान कृदन्त (आत्मने) (60) कर्मणि वर्तमान कृदन्त - स्त्रीलिङ्ग 'ईक्षमाणा' पुंलिङ्ग - 'गम्यमान' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. ईक्षमाणा ईक्षमाणे ईक्षमाणाः प्र. गम्यमानः गम्यमानौ गम्यमानाः वि. ईक्षमाणाम् ईक्षमाणे ईक्षमाणाः द्वि. गम्यमानम् गम्यमानौ गम्यमानान् तृ. ईक्षमाणया ईक्षमाणाभ्याम् ईक्षमाणाभिः तृ. गम्यमानेन गम्यमानाभ्याम् गम्यमानैः च. ईक्षमाणायै ईक्षमाणाभ्याम् ईक्षमाणाभ्यः च. गम्यमानाय गम्यमानाभ्याम् गम्यमानेभ्यः पं. ईक्षमाणायाः ईक्षमाणाभ्याम् ईक्षमाणाभ्यः / पं. गम्यमानात् गम्यमानाभ्याम् गम्यमानेभ्यः घ. ईक्षमाणायाः ईक्षमाणयोः ईक्षमाणानाम् ष. गम्यमानस्य गम्यमानयोः गम्यमानानाम् स. ईक्षमाणायाम् ईक्षमाणयोः ईक्षमाणासु / स. गम्यमाने गम्यमानयोः गम्यमानेषु सं. हे ईक्षमाणे! हे ईक्षमाणे! हे ईक्षमाणाः! सं. हे गम्यमान! हे गम्यमानौ! हे गम्यमानाः! 127