________________ शब्द रूपावली (61) कर्मणि वर्तमान कृदन्त (62) कर्मणि वर्तमान कृदनत स्त्रीलिङ्ग नपुं.- 'गम्यमान' शब्द 'गम्यमाना' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. गम्यमानम् गम्यमाने गम्यमानानि प्र. गम्यमाना गम्यमाने गम्यमानाः द्वि. गम्यमानम् गम्यमाने गम्यमानानि वि. गम्यमानाम् गम्यमाने गम्यमानाः तृ. गम्यमानेन गम्यमानाभ्याम् गम्यमानैः तृ. गम्यमानया गम्यमानाभ्याम् गम्यमानानि च. गम्यमानाय गम्यमानाभ्याम् गम्यमानेभ्यः च. गम्यमानायै गम्यमानाभ्याम् गम्यमानाभ पं. गम्यमानात् गम्यमानाभ्याम् गम्यमानेभ्यः पं. गम्यमानायाः गम्यमानाभ्याम् गम्यमानाम ष. गम्यमानस्य गम्यमानयोः गम्यमानानाम् ष. गम्यमानायाः गम्यमानयोः गम्यमानाना स. गम्यमाने गम्यमानयोः गम्यमानेषु स. गम्यमानायाम् गम्यमानयोः गम्यमानार सं. हे गम्यमान! हे गम्यमाने! हे गम्यमानानि! सं. हे गम्यमाने! हे गम्यमाने! हे गम्यमानाः (63) भावे वर्तमान कृदन्त (मात्र नपुं.) (64) कर्तरि वर्तमान कृदन्त - - 'प्रकाश्यमान' ('अस' धातु) सत्-पुंलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. प्रकाश्यमानम् प्रकाश्यमाने प्रकाश्यमानानि प्र. सन् सन्तौ सन्तः द्वि. प्रकाश्यमानम् प्रकाश्यमाने प्रकाश्यमानानि वि. सन्तम् सन्तौ सतः तृ. प्रकाश्यमानेन प्रकाश्यमानाभ्याम् प्रकाश्यमानैः तृ. सता सद्भ्याम् च. प्रकाश्यमानाय प्रकाश्यमानाभ्याम् प्रकाश्यमानेभ्यः च. सते सद्भ्याम् सद्भ्यः पं. प्रकाश्यमानात् प्रकाश्यमानाभ्याम् प्रकाश्यमानेभ्यः पं. सतः सद्भ्याम् सद्भ्यः ष. प्रकाश्यमानस्य प्रकाश्यमानयोः प्रकाश्यमानानाम ष. सतः सतोः स. प्रकाश्यमाने प्रकाश्यमानयोः प्रकाश्यमानेषु स. सति सतोः सत्सु सं.हे प्रकाश्यमान!हे प्रकाश्यमाने!हे प्रकाश्यमानानि! सं. हे सन्! हे सन्तौ! हे सन्तः EEEEEE सताम्। (128