________________ शब्द रूपावली (53) दीर्घ ऊकारान्त स्त्रीलिङ्ग - ! (14) कर्तरि वर्तमान कृदन्त - 'गच्छत्' 'वधू' शब्द (पुंलिङ्ग ) गच्छ + अ + अत् (शत) वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. वधूः वध्वौ वध्वः प्र. गच्छन् गच्छन्तौ गच्छन्तः द्वि. वधूम् वध्वौ वधूः वि. गच्छन्तम् गच्छन्तौ गच्छतः तृ. वध्वा वधूभ्याम् वधूभिःत. गच्छता गच्छद्भ्याम् गच्छभि वधूभ्याम् वधूभ्यः च. गच्छते गच्छद्भ्याम् गच्छद्भ्य पं. वध्वाः वधूभ्याम् वधूभ्यः पं. गच्छतः गच्छद्भ्याम् गच्छद्भ्य ष. वध्वाः वध्वोः वधूनाम् ष. गच्छतः गच्छतोः गच्छताम् स. वध्वाम् वध्वोः वधूषु स. गच्छति गच्छतोः गच्छत्सु सं. हे वधु! हे वध्वौ! हे वध्वः! (55) कर्तरि वर्तमान कृदन्त - (56) कर्तरि वर्तमान कृदन्त (स्त्रीलिङ्ग) 'गच्छत्' (नपुं.) (परस्मैपदमां अत् (शतृ) प्रत्ययान्त) गच्छत् + वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. गच्छत्, गच्छद् गच्छन्ती गच्छन्ति प्र. गच्छन्ती गच्छन्त्यौ गच्छन्त्यः द्वि. गच्छत्, गच्छद् गच्छन्ती गच्छन्ति द्वि. गच्छन्तीम् गच्छन्त्यौ गच्छन्तीः तृ. गच्छता गच्छद्भ्याम् गच्छद्भिः तृ. गच्छन्त्या गच्छन्तीभ्याम् गच्छन्तीमिः च. गच्छते गच्छद्भ्याम् गच्छद्भ्यः च. गच्छन्त्यै गच्छन्तीभ्याम् गच्छन्तीभ्यः पं. गच्छतः गच्छद्भ्याम् गच्छद्भ्यः पं. गच्छन्त्याः गच्छन्तीभ्याम् गच्छन्तीभ्यः ष. गच्छतः गच्छतोः गच्छताम् ष. गच्छन्त्याः गच्छन्त्योः गच्छन्तीनाम स. गच्छति गच्छतोः गच्छत्सु स. गच्छन्त्याम् गच्छन्त्योः गच्छन्तीषु सं. हे गच्छत्,गच्छद्!हे गच्छन्ती! हे गच्छन्ति! सं. हे गच्छन्ति! हे गच्छन्त्यौ! हे गच्छन्त्यः! 1261