________________ शब्द रूपावली (49) हस्व उकारान्त पुंलिङ्ग - (50) हस्व उकारान्त नपुं. - 'भाबु' शब्द __ 'मधु'शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. भानुः भानू भानवः प्र. मधु मधुनी मधूनि द्वि. भानुम् भानू भानून् वि. मधु मधुनी मधूनि तृ. भानुना भानुभ्याम् भानुभिः तृ. मधुना मधुभ्याम् मधुमिः च. भानवे भानुभ्याम् भानुभ्यःच. मधुने मधुभ्याम् मधुभ्यः पं. भानोः भानुभ्याम् भानुभ्यः पं. मधुनः मधुभ्याम् मधुभ्यः घ. भानोः भानूनाम् ष. मधुनः मधुनोः मधूनाम् स. भानौ भान्वोः भानुषु स. मधुनि मधुनोः मधुषु सं. हे भानो! हे भानू! हे भानवः / सं. हे मधो! मधु!हे मधुनी! हे मधूनि! ___a_i भान्वोः Irrlt11 Trrit __ _ ... (51) हस्व उकारान्त स्त्रीलिङ्ग - (52) दीर्घ ईकारान्त स्त्रीलिङ्ग - 'धेनु' शब्द 'नदी' शब्द वे. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन 1. धेनुः धेनू धेनवः प्र. नदी नद्यौ नद्यः वे. धेनुम् धेनू धेनूः द्वि. नदीम् नद्यौ नदीः . धेन्वा धेनुभ्याम् धेनुभिःत. नद्या नदीभ्याम् नदीभिः व. धेन्वै, धेनवे धेनुभ्याम् धेनुभ्यः नद्यै नदीभ्याम् नदीभ्यः पं. धेन्वाः, धेनोः धेनुभ्याम्ः धेनुभ्यः पं. नद्या नदीभ्याम् नदीभ्यः प्र. धेन्वाः, धेनोः धेन्वोः धेनूनाम् ष. नद्याः नद्योः नदीनाम् स. धेन्वाम्, धेनौ धेन्वोः धेनुषु स. नद्याम् नद्योः नदीषु सं. हे धेनो! हे धेनू! हे धेनवः! सं. हे नदि! हे नद्यौ! हे नद्यः! as it 4. .. [1257