________________ शब्द रूपावली (45) 'किम्' सर्वनाम 'अपि' (46) हस्व इकारान्त पुंलिङ्ग - 'मुनि' शब्द अव्यय साथे - स्त्रीलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. कापि केऽपि का अपि प्र. मुनिः मुनी मुनयः द्वि. कामपि केऽपि का अपि द्वि. मुनिम् मुनी मुनीन् तृ. कयापि काभ्यामपि काभिरपि तृ. मुनिना मुनिभ्याम् मुनिभिः च. कस्यायपि काभ्यामपि काभ्योऽपि च. मुनये मुनिभ्याम् मुनिभ्यः पं. कस्या अपि काभ्यामपि काभ्योऽपि पं. मुनेः मुनिभ्याम् मुनिभ्यः ष. कस्या अपि कयोरपि कासामपि ष. मुनेः मुन्योः मुनीनाम् स. कस्यामपि कयोरपि कास्वपि स. मुनौ मुन्योः मुनिषु सं. हे मुने! हे मुनी! हे मुनयः! (47) ह्रस्व इकारान्त नपुं. - 'वारि' शब्द (48) द्वस्व इकारान्त स्त्रीलिङ्ग - ‘मति' शब्द FEEEEEEEEEEEEEEE वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. वारि वारिणी वारीणि प्र. मतिः मती मतयः द्वि. वारि वारिणी वारीणि द्वि. मतिम् मती मती: तृ.. वारिणा वारिभ्याम् वारिभिः त. मत्या मतिभ्याम् मतिभिः च. वारिणे वारिभ्याम् वारिभ्यः च. मत्यै, मतये मतिभ्याम् मतिभ्यः पं. वारिणः वारिभ्याम् वारिभ्यः पं. मत्याः, मतेः मतिभ्याम् मतिभ्यः घ. वारिणः वारिणोः वारीणाम् ष. मत्याः, मतेः मत्योः मतीनाम् स. वारिणि वारिणोः वारिषु स. मत्याम्, मतौ मत्योः मतिषु सं. हे वारे!वारि हे वारिणी! हे वारीणि! सं. हे मते! हे मती! हे मतयः! 124