________________ शब्द रूपावली (41) 'किम्' सर्वनाम 'चन' (42) 'किम्' सर्वनाम 'चन' अव्यय साथे- नपुं. ___ अव्यय साथे - स्त्रीलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. किञ्चन केचन कानिचन प्र. काचन केचन काश्चन दि. किञ्चन केचन कानिचन द्वि. काञ्चन केचन काश्चन तृ. केनचन काभ्याञ्चन कैश्चन त. कयाचन काभ्याश्चन काभ्यश्चन च. कस्मैचन काभ्याश्चन केभ्यश्चन च. कस्यैचन काभ्याश्चन काभिश्चन पं. कस्माच्चन काभ्याश्चन केभ्यश्चन पं. कस्याश्चन काभ्याश्चन काभ्यश्चन घ. कस्यचन कयोश्चन केषाञ्चन ष. कस्याश्चन कयोश्चन कासाचन स. कस्मिंश्चन कयोश्चन केषुचन स. कस्याञ्चन कयोश्चन कासुचन (43) 'किम' सर्वनाम 'अपि' (44) 'किम्' सर्वनाम 'अपि' अव्यय साथे - पुंलिङ्ग अव्यय साथे - नपुं. वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. कोऽपि कावपि कोऽपि प्र. किमपि केऽपि कान्यपि दि. कमपि कावपि कानपि.द्वि. किमपि केऽपि कान्यपि तृ. केनापि काभ्यामपि कैरपि तृ. केनापि काभ्यामपि कैरपि च. कस्मायपि काभ्यामपि केभ्योऽपि च. कस्मायपि काभ्यामपि केभ्योऽपि पं. कस्मादपि काभ्यामपि केभ्योऽपि पं. कस्मादपि काभ्यामपि केभ्योऽपि प. कस्यापि कयोरपि केषामपि ष. कस्यापि कयोरपि केषामपि स. कस्मिन्नपि कयोरपि केष्वपि स. कस्मिन्नपि कयोरपि केष्वपि 123]