________________ शब्द रूपावली (37) 'किम्' सर्वनाम 'चित्' (38) 'किम्' सर्वनाम 'चित्' अव्यय साथे - पुंलिङ्ग अव्यय साथे - नपुं. वे. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन ग. कश्चित् कौचित् केचित् प्र. किञ्चित् केचित् कानिचित् वे. कश्चित् कौचित् कांश्चिद् द्वि. किश्चित् केचित् कानिचित् 4. केनचित् काभ्याञ्चित् कैश्चित् तृ. केनचित् काभ्याञ्चित् कैश्चित् च. कस्मैचित् काभ्याञ्चित् केभ्यश्चित् च. कस्मैचित् काभ्याञ्चित् केभ्यश्चित् पं. कस्माच्चित् काभ्याञ्चित् केभ्यश्चित् पं. कस्माच्चित् काभ्याञ्चित् केभ्यश्चित् ष. कस्यचित् कयोश्चित् केषाञ्चित् ष. कस्यचित् कयोश्चित् केषाञ्चित् स. कस्मिंश्चित् कयोश्चित् केषुचित्स . कस्मिंश्चित् कयोश्चित् केषुचित् (39) 'किम्' सर्वनाम 'चित्' (40) 'किम्' सर्वबाम 'चन' अव्यय साथे - स्त्रीलिङ्ग अव्यय साथे - पुंलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. काचित् केचित् काश्चित्प्र . कश्चन कौचन केचन द्वि. काञ्चित् केचित् काश्चित् वि. कञ्चन कौचन कांश्चन तृ. कयाचित् काभ्याञ्चित् काभिश्चित् तृ. केनचन काभ्याश्चन कैश्चन च. कस्यचित् काभ्याञ्चित् काभ्यश्चित् च. कस्मैचन काभ्याञ्चन केभ्यश्चन पं. कस्याश्चित् काभ्याञ्चित् काभ्यश्चित् पं. कस्माच्चन काभ्याञ्चन केभ्यश्चन ष. कस्याश्चित् कयोश्चित्, कासाञ्चित् ष. कस्यचन कयोश्चन केषाञ्चन स. कस्याञ्चित् कयोश्चित् कासुचित् स. कस्मिंश्चन कयोश्चन केषुचन