________________ शब्द रूपावली (33) 'अदस्' सर्वनाम - स्त्रीलिङ्ग (34) 'इदम् सर्वनाम - पुंलिङ्ग एभिः वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. असौ अमू अमू: प्र. अयम् इमौ द्वि. अमूम् अमू अमूः द्वि. इमम्-एनम् इमौ–एनौ इमान्–एनान् तृ. अमुया अमूभ्याम् अमूभिः तृ. अनेन–एनेन आभ्याम् च. अमुष्य * अमूभ्याम् अमूभ्यः च. अस्मै आभ्याम् पं. अमुष्या अमूभ्याम् अमूभ्यः पं. अस्मात् आभ्याम् एभ्यः घ. अमुष्याः अमुयोः अमूषाम् ष. अस्य अनयोः-एनयोः एषाम् स. अमुष्याम् अमुयोः अमूषुस. अस्मिन् अनयोः-एनयोःएषु एभ्यः (35) 'इदम्' सर्वनाम - नपुं. / (36) 'इदम्' सर्वनाम - स्त्रीलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. इदम् इमे. इमानि प्र. इयम् इमे इमाः द्वि. इदम्-एनद् इमे-एने इमानि-एनानि द्वि. इमाम्-एनाम् इमे-एने इमाः-एनाः तृ. अनेन–एनेन आभ्याम् / एभिः तृ. अनया-एनया आभ्याम् आभिः च. अस्मै आभ्याम् एभ्यःच. अस्यै आभ्याम् आभ्यः पं. अस्मात् आभ्याम् एभ्यः पं. अस्याः आभ्याम् आभ्यः ष. अस्य अनयोः-एनयोः एषाम् ष. अस्याः अनयोः-एनयोः आसाम् स. अस्मिन् अनयोः-एनयोः एषु स. अस्याम् अनयोः-एनयोः आसु 11211