________________ शब्द रूपावली (29) 'एतद्' सर्वनाम - नपुं. (30) 'एतद्' सर्वनाम - स्त्रिलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. एतद् एते एतानिप्र. एषा एते एताः द्वि. एतद्-एनद् एते-एने एतानि-एनानि द्वि. एताम्-एनाम् एते-एने एताः-एना तृ. एतेन-एनेन एताभ्याम् एतैः तृ. एतया-एनया एताभ्याम् एताभिः च. एतस्मै एताभ्याम् एतेभ्यः च. एतस्यै एताभ्याम् एताभ्यः पं. एतस्मात् एताभ्याम् एतेभ्यः पं. एतस्याः एताभ्याम् एताभ्यः ष. एतस्य एतयोः-एनयो एतेषाम् .. प. एतस्याः एतयोः-एनयोः एतासाम् स. एतस्मिन् एतयोः-एनयो एतेषु स. एतस्याम् एतयोः-एनयोः एतासु (31) 'अदम' सर्वनाम - पुंलिङ्ग (32) 'अदस्' सर्वनाम - नपुं. वि. एकवचन द्विवचन बहुवचन प्र. असौ अमू अमी द्वि. अमुम् अमू .. अमून् तृ. अमुना अमूभ्याम् अमीभिः च. अमुष्मै अमूभ्याम् अमीभ्यः पं. अमुष्मात् अमूभ्याम् अमीभ्यः ष. अमुष्य अमुयोः अमीषाम् स. अमुष्मिन् अमुयोः अमीषु वि. एकवचन द्विवचन बहुवचन प्र. अदः अमू अमूनि द्वि. अदः अमू अमूनि तृ. अमुना अमूभ्याम् अमीभिः च. अमुष्मै अमूभ्याम् अमीभ्यः पं. अमुष्मात् अमूभ्याम् अमीभ्यः ष. अमुष्य अमुयोः अमीषाम् . स. अमुष्मिन् अमुयोः अमीषु