________________ शब्द रूपावली (26) 'यद्' सर्वनाम - नपुं. (25) 'यद्’ सर्वनाम - पुंलिङ्ग वि. एकवचन द्विवचन बहुवचन प्र. यः यौ ये दे. यम् यौ यान् / . येन याभ्याम् यैः 3. यस्मै याभ्याम् येभ्यः / i. यस्मात् याभ्याम् येभ्यः 1. यस्य ययोः येषाम् 1. यस्मिन् ययोः येषु वि. एकवचन द्विवचन बहुवचन प्र. यद् ये यानि द्वि. यद् ये यानि तृ. येन याभ्याम् यैः / च. यस्मै याभ्याम् येभ्यः पं. यस्मात् याभ्याम् येभ्यः ष. यस्य ययोः येषाम् स. यस्मिन् ययोः / येषु (27) 'वद' सर्वनाम - स्त्रीलिङ्ग (28) 'एतद्' सर्वनाम - पुंलिङ्ग ....... वे. एकवचन द्विवचन बहुवचन .. या ये याः याम् ये याः याभ्याम् याभिः याभ्याम् यस्याः याभ्याम् याभ्यः . यस्याः ययोः यासाम् यस्याम् ययोः यासु वि. एकवचन द्विवचन बहुवचन प्र. एषः एतौ एते द्वि. एतम्-एनम् एतौ-एनौ एतान्-एनान् तृ. एतेन-एनेन एताभ्याम् एतैः च. एतस्मै एताभ्याम् एतेभ्यः पं. एतस्मात् एताभ्याम् एतेभ्यः ष. एतस्य एतयोः-एनयोः एतेषाम् स. एतस्मिन् एतयोः-एनयो एतेषु यस्यै याभ्यः 1191