________________ शब्द रूपावली (21) 'सर्वा' सर्वनाम - स्त्रीलिङ्ग वि. एकवचन द्विवचन बहुवचन प्रा. सवा सर्वे सर्वाः द्वि. सर्वाम् सर्वे सर्वाः तृ. सर्वया सर्वाभ्याम् सर्वाभिः च. सर्वस्यै सर्वाभ्याम् सर्वाभ्यः पं. सर्वस्याः सर्वाभ्याम् सर्वाभ्यः ष. सर्वस्याः सर्वयोः सर्वासाम् स. सर्वस्याम् सर्वयोः सर्वासु सं. हे सर्वे! हे सर्वे! हे सर्वाः! (22) 'किम्' सर्वनाम - पुंलिङ्ग वि. एकवचन द्विवचन बहुवचन प्र. कः कौ के द्वि. कम् को कान् तृ. केन काभ्याम् कैः / च. कस्मै काभ्याम् केभ्यः पं. कस्मात् काभ्याम् केभ्यः ष. कस्य कयोः केषाम् स. कस्मिन् कयोः केषु (23) 'किम्' सर्वनाम - नपुं. (24) 'यद्' सर्वनाम - पुंलिङ्ग वि. एकवचन द्विवचन बहुवचन प्र. किम् के कानि द्वि. किम् के कानि / तृ. केन काभ्याम् कैः / च. कस्मै काभ्याम् केभ्यः / पं. कस्मात् काभ्याम् केभ्यः ष, कस्य कयोः केषाम् स. कस्मिन् कयोः वि. एकवचन द्विवचन बहुवचन प्र. का के काः वि. काम् के काः काभ्याम् काभिः च. कस्यै काभ्याम् काभ्यः पं. कस्याः काभ्याम् काभ्यः ष. कस्याः कयोः कासाम् स. कस्याम् कयोः कासु केषु