________________ शब्द रूपावली (9) कर्मणि भू. कक्त प्रत्ययान्त ! (10) कर्मणि भू. कृक्त प्रत्ययान्त जि+त= जित. पुंलिङ्ग जि+त= जित. नपुं. वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन म. जितः जितौ जिताः प्र. जितम् जिते जितानि दि. जितम् जितौ . जितान् वि. जितम् जिते जितानि त. जितेन जिताभ्याम् जितैः तृ. जितेन जिताभ्याम् जितैः च. जिताय जिताभ्याम् जितेभ्यः च. जिताय जिताभ्याम् जितेभ्यः पं. जितात् जिताभ्याम् जितेभ्यः पं. जितात् जिताभ्याम् जितेभ्यः प. जितस्य जितयोः जितानाम् ष. जितस्य जितयोः जितानाम् स. जिते जितयोः जितेषु स. जिते जितयोः जितेषु सं. हे जित! हे जितौ! हे जिताः सं. हे जित! हे जिते! . हे जितानि! (11) कर्मणि भू. कृक्त प्रत्ययान्त ! (12) भावे भूत कृ. क्त प्रत्ययान्त जि+त= जित+आ - स्त्रीलिङ्ग भू+त= भूत. (मात्र-नपुं.) वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. जिता जिते जिता: प्र. भूतम् भूते भूतानि द्वि. जिताम् . जिते. जिताः द्वि. भूतम् भूते . भूतानि तृ. जितया जिताभ्याम् जिताभिः तृ. भूतेन भूताभ्याम् भूतैः च. जितायै जिताभ्याम् जिताभ्यः च. भूताय भूताभ्याम् भूतेभ्यः पं. जितायाः जिताभ्याम् जिताभ्यः पं. भूतात् भूताभ्याम् भूतेभ्यः घ. जितायाः जितयोः जितानाम् ष. भूतस्य भूतयोः भूतानाम् स. जितायाम् जितयोः जितासुस. भूते भूतयोः भूतेषु सं. हे जिते! हे जिते! हे जिताः! सं. हे भूत! हे भूते! हे भूतानि! [115