________________ शब्द रूपावली (5) 'तद्' सर्वनाम-पुंलिङ्ग (6) 'तद्' सर्वनाम-नपुं. वि. एकवचन द्विवचन बहुवचन / वि. एकवचन द्विवचन बहुवचन प्र. सः तौ ते . तद् ते तानि द्वि. तम् तौ तान् द्वि. तद् ते तानि तृ. तेन ताभ्याम् तैःत. तेन ताभ्याम् तैः च. तस्मै ताभ्याम् तेभ्यःच. तस्मै ताभ्याम् तेभ्यः पं. तस्मात् ताभ्याम् तेभ्यः पं. तस्मात् ताभ्याम् तेभ्यः ष. तस्य तयोः ष. तस्य तयोः .. स. तस्मिन् तयोः तेषु स. तस्मिन् तयोः तेषु तेषाम् तेषाम् (7) 'सद्' सर्वनाम-स्त्रीलिङ्ग (8) आकारान्त स्त्रीलिङ -'माला' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. सा प्र. माला माले मालाः द्वि. ताम् ते ता. वि. मालाम् माले मालाः तृ. तया ताभ्याम् तामिः तृ. मालया मालाभ्याम् मालाभिः च. तस्यै ताभ्याम् ताभ्यःच. मालायै मालाभ्याम् मालाभ्यः पं. तस्याः ताभ्याम् ताभ्यः पं. मालायाः मालाभ्याम् मालाभ्यः ष. तस्याः तयोः तासाम् ष. मालायाः मालयोः मालानाम् / स. तस्याम् तयोः तासु स. मालायाम् मालयोः मालासु स. हे माले! हे माले! हे मालाः! आ रीते क्रीडा, देवता, सभा, निशा विगैरे आकारान्त शब्दोना रूपो थशें [114]