________________ शब्द रूपावली (1) अकारान्त पुंलिङ्ग - 'बाल' शब्द! (2) अकारान्त नपुं. - 'कमल' शब्द विभक्ति एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. बालः बालौ बालाः प्र. कमलम् कमले कमलानि द्वि. बालम् बालौ बालान् द्वि. कमलम् कमले कमलानि तृ. बालेन बालाभ्याम् बालैः तृ. कमलेन कमलाभ्याम् कमलैः च. बालाय बालाभ्याम् बालेभ्यः च. कमलाय कमलाभ्याम् कमलेभ्यः पं. बालात् बालाभ्याम् बालेभ्यः पं. कमलात् कमलाभ्याम् कमलेभ्यः प. बालस्य बालयोः ___बालानाम् ष. कमलस्य कमलयोः कमलानाम् स. बाले बालयोः बालेषु स. कमले कमलयोः कमलेषु सं. हे बाल! हे बालौ! हे बालाः! सं. हे कमल! हे कमले! हे कमलानि! आ रीते देव, छात्र, गज, मनोरथ, श्रमण, स्वर्गआ रीते कङ्कण, अम्बर, मुख, नेत्र, जल, फल निष्क, बिडाल विगेरे अकरान्त शब्दोना रूपो थशें विगेरे अकारान्त शब्दोना रूपो थशें -.-.-.-.-..-..- -.-.-.--"-"-.-.-" .-.--.-"-.-"-.-.-.-. .. -.. -.. -.. -.. (3) 'अस्मद्' सर्वनाम (4) 'युष्मद्' सर्वनाम . वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. अहम् आवाम् वयम् प्र. त्वम् युवाम् यूयम् द्वि. माम्-मा आवाम्-नौ अस्मान्–नः द्वि. त्वाम् त्वा युवाम् वाम् युष्मान्-वः तृ. मया आवाभ्याम् अस्माभिः तृ. त्वया युवाभ्याम् युष्माभिः च. मह्यम्-मे आवाभ्याम्-नौ अस्मभ्यम्-नः च. तुभ्यम्-ते युवाभ्याम् वाम् युष्मभ्यम्-वः पं. मद् आवाभ्याम् अस्मद् पं. त्वद् युवाभ्याम् युष्मद् ष. मम-मे आवयोः-नौ अस्माकम्-नः ष. तव-ते युवयोः-वाम् युष्माकम्-वः स. मयि आवयोः अस्मासुस. त्वयि युवयोः युष्मासु [113