________________ शब्द रूपावली (13) गत्यर्थे कर्तरि भूतकृदन्त (क्त प्रत्ययान्त) (14) गत्यर्थे कर्तरि भूतकृदन्त (क्त प्रत्ययान्त) .. सृ+त= सूत. - पुंलिङ्ग मृ+त= सूत. -नपुं. वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. सृतः सृतौ सृताः प्र. सृतम् सृते सृतानि द्वि. सृतम् ‘सृतौ सतान् वि. सृतम् सृते सृतानि तृ. सृतेन सृताभ्याम् सृतैः तृ. सृतेन सृताभ्याम् सृतैः च. सृताय सृताभ्याम् सृतेभ्यः च. सृताय सृताभ्याम् सृतेभ्यः पं. सृतात् सृताभ्याम् सृतेभ्यः पं. सृतात् सृताभ्याम् सृतेभ्यः ष. सृतस्य सृतयोः सृतानाम् ष. सृतस्य सृतयोः सृतानाम् स. सृते सृतयोः सृतेषु स. सृते सृतयोः सृतेषु सं. हे सृत! हे सृतौ! हे सृताः! सं. हे सृत! हे सृते! हे सृतानि! (15) गत्यर्थे कर्तरि भूतकृदन्त (क्ल प्रत्ययान्त) (16) व्यंजनान्त पुंलिङ्ग - 'मरूत्' शब्द सृत + आ - स्त्रीलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. सृता सृते सृताः प्र. मरूत्,द् मरूतौ मरूतः द्वि. सृताम् सृते सृताः वि. मरूतम् मरूतौ मरूतः तृ. सृतया सृताभ्याम् सृताभिः तृ. मरूता मरूभ्याम् मरूद्भिः च. सृतायै सृताभ्याम् सृताभ्यः च. मरूते मरूभ्याम् मरूभ्यः पं. सृतायाः सृताभ्याम् सृताभ्यः पं. मरूतः मरुद्भ्याम् मरुद्भ्यः ष. सृतायाः सृतयोः सृतानाम् ष. मरूतः मरूतोः मरूताम् स. सृतायाम् सृतयोः सृतासु स. मरूति . मरूतोः मरूत्सु सं. हे सृते! हे सृते! हे सृताः! सं. हे मरूत्,द्! हे मरूतौ! हे मरूतः! EEEEEEEE [1161