________________ कर्तरि कर्मणि धातु. 185 व. विसृजामि विसृजावः विसृजामः / विसृज्ये विसृज्यावहे विसृज्यामहे विसृजसि विसृजथः विसृजथ / विसृज्यसे विसृज्येथे विसृज्यध्वे विसृजति विसृजतः विसृजन्ति / विसृज्यते विसृज्येते विसृज्यन्ते ह्य. व्यसृजम् व्यसृजाव व्यसृजाम व्यसृज्ये व्यसृज्यावहि व्यसृज्यामहि व्यसृजः व्यसृजतम् व्यसृजत व्यसृज्यथाः व्यसृज्येथाम् व्यसृज्यध्वम् व्यसृजत् व्यसृजताम् व्यसृजन् | व्यसृज्यत व्यसृज्येताम् व्यसृज्यन्त वि. विसृजेयम् विसृजेव विसृजेम विसृज्येय विसृज्येवहि विसृज्येमहि विसृजेः विसृजेतम् विसृजेत / विसृज्येथाः विसृज्येयाथाम् विसृज्येध्वम् विसृजेत् विसृजेताम् विसृजेयुः विसृज्येत विसृज्येयाताम् विसृज्येरन् II II III III I आ. विसृजानि विसृजाव विसृजाम विसृज्य विसृज्यावहै विसृज्यामहै विसृज विसृजतम् विसृजत / विसृज्यस्व विसृज्येथाम् विसृज्यध्वम् विसृजतु विसृजताम् विसृजन्तु / विसृज्यताम् विसृज्येताम् विसृज्यन्ताम् धातु. 186 व. अनुसरामि अनुसरावः अनुसरामः / अनुस्रिये अनुनियावहे अनुप्रियामहे अनुसरसि अनुसरथः अनुसरथ / अनुप्रियसे अनुप्रियेथे अननियध्वे अनुसरति अनुसरतः अनुसरन्ति / अनुम्रियते अनुनियेते अनुस्रियन्ते HI WE WI UF II III ME DE ह्य. अन्वसरम् अन्वसराव अन्वसराम ! अन्वनिये अन्वमियावहि अन्वस्रियामहि अन्वसरः अन्वसरतम् अन्वसरत / अन्वस्रियथाः अन्वस्रियेथाम् अन्वसियध्वम् अन्वसरत् अन्वसरताम् अन्वसरन् अन्वसियत अन्वस्रियेताम् अन्वस्रियन्त I HTRA 1H 111 M1 वि. अनुसरेयम् अनुसरेव अनुसरेम अनुनियेय अनुम्रियेवहि अनुस्रियेमहि अनुसरेः अनुसरेतम् अनुसरेत / अनुनियेथाः अनुप्रियेयाथाम्अनुप्रियेध्वम् ____ अनुसरेत् अनुसरेताम् अनुसरेयुः / अनुप्रियेत अनुस्रियेयाताम् अनुनियेरन् II III III आ. अनुसराणि अनुसराव अनुसराम / अनुम्रियै अनुम्रियावहै अनुम्रियामहै अनुसर अनुसरतम् अनुसरत / अनुम्रियस्व अनुसियेथाम् अनुस्रियध्वम् अनुसरतु अनुसरताम् अनुसरन्तु अनुस्रियताम् अनुनियेताम् अनुस्रियन्ताम् [1081