________________ कर्तरि कर्मणि धातु. 187 व. उत्सृजामि उत्सृजावः उत्सृजामः ! उत्सृज्ये उत्सृज्यावहे उत्सृज्यामहे उत्सृजसि उत्सृजथः उत्सृजथ / उत्सृज्यसे उत्सृज्येथे उत्सृज्यध्वे उत्सृजति उत्सृजतः उत्सृजन्ति / उत्सृज्यते उत्सृज्येते उत्सृज्यन्ते ह्य. उदसृजम् उदसृजाव उदसृजाम उदसृज्ये उदसृज्यावहि उदसृज्यामहि उदसृजः उदसृजतम् उदसृजत उदसृज्यथाः उदसृज्येथाम् उदसृज्यध्वम् उदसृजत् उदसृजताम् उदसृजन् / उदसृज्यत उदसृज्येताम् उदसृज्यन्त वि. उत्सजेयम उत्सृजेव उत्सजेम उत्सृज्येय उत्सृज्येवहि उत्सृज्येमहि उत्सृजेः उत्सृजेतम् उत्सृजेत / उत्सृज्येथाः उत्सृज्येयाथाम् उत्सृज्येध्वम् उत्सृजेत् उत्सृजेताम् उत्सृजेयुः ! उत्सृज्येत उत्सृज्येयाताम् उत्सृज्येरन् आ. उत्सृजानि उत्सृजाव उत्सृजाम / उत्सृज्यै उत्सृज्यावहै उत्सृज्यामहै उत्सृज उत्सृजतम् उत्सृजत / उत्सृज्यस्व उत्सृज्येथाम् उत्सृज्यध्वम् उत्सृजतु उत्सृजताम् उत्सृजन्तु / उत्सृज्यताम् उत्सृज्येताम् उत्सृज्यन्ताम् धातु. 188 व. मानये मानयावहे मानयामहे ! मान्ये मान्यावहे मानयसे मानयेथे मानयध्वे मान्यसे मान्येथे मानयते मानयेते मानयन्ते ! मान्यते मान्येते HET WIE DIE BLE TIL III III III मान्यामहे मान्यध्वे मान्यन्ते ह्य. अमानये अमानयावहि अमानयामहि अमान्ये अमान्यावहि अमान्यामहि अमानयथाः अमानयेथाम् अमानयध्वम्। अमान्यथाः अमान्येथाम् अमान्यध्वम् अमानयत अमानयेताम् अमानयन्त अमान्यत अमान्येताम् अमान्यन्त म वि. मानयेय मानयेवहि मानयेमहि मान्येय मान्येवहि मान्येमहि मानयेथाः मानयेयाथाम् मानयेध्वम् ! मान्येथाः मान्येयाथाम् मान्यध्वम् मानयेत मानयेयाताम् मानयेरन् मान्येत मान्येयाताम् मान्येरन् म आ. मानयै मानयावहै मानयामहै मान्य मान्यावहै मान्यामहै मानयस्व मानयेथाम् मानयध्वम् / मान्यस्व मान्येथाम् / मान्यध्वम् मानयताम् मानयेताम् मानयन्ताम् ! मान्यताम् मान्येताम् मान्यन्ताम् मान्यताम [109]