________________ कर्मणि कर्तरि धातु. 183 व. युज्ये युज्यावहे युज्यसे युज्येथे युज्यते युज्यते युज्यामहे / युज्ये युज्यध्वे युज्यसे युज्यन्ते युज्यते युज्यावहे युज्येथे युज्यते युज्यामहे युज्यध्वे युज्यन्ते ह्य. अयुज्ये अयुज्यावहि अयुज्यामहि अयज्ये अयज्यावहि अयज्यामहि अयुज्यथाः अयुज्येथाम् अयुज्यध्वम् अयुज्यथाः अयुज्येथाम् अयुज्यध्वम् अयुज्यत अयुज्येताम् अयुज्यन्त / अयुज्यत अयुज्येताम् अयुज्यन्त वि. युज्येय युज्येवहि युज्येमहि युज्येय युज्येवहि युज्येमहि युज्येथाः युज्येयाथाम् युज्येध्वम् / युज्येथाः युज्येयाथाम् युज्येध्वम् युज्येत युज्येयाताम् युज्येरन् युज्येत युज्येयाताम् युज्येरन् आ. युज्य युज्यावहै युज्यामहै युज्यै युज्यावहै युज्यस्व युज्येथाम् युज्यध्वम् युज्यस्व युज्येथाम् युज्यताम् युज्येताम् युज्यन्ताम् / युज्यताम् युज्येताम् युज्यामहै युज्यध्वम् युज्यन्ताम् धातु. 184 व. लड़े लक्षावहे लङ्घसे लयेथे लङ्घते लङ्घते लङ्गामहे लड़ध्ये लड़घ्यावहे लड़घ्यामहे लङ्घध्वे लघ्यसे लर्खयेथे लघ्यध्ये लङ्घन्ते | लध्यते लद्ध्येते लघ्यन्ते ह्य. अलङ्के अलङ्कावहि अलङ्कामहि अलड़ध्ये अलङघ्यावहि अलड़घ्यामहि अलङ्घथाः अलङ्केथाम् अलङ्घध्वम् / अलङ्घ्यथाःअलध्येथाम् अलङ्घ्यध्वम् अलङ्घत अलचेताम् अलङ्घन्त / अलङ्घ्यत अलद्ध्येताम् अलङ्घ्यन्त वि. लोय लफेवहि लङ्घमहि लद्देथाः ल याथाम् लङ्घध्वम्ल लङ्केत लचेयाताम् लघेरन् लद्ध्ये लघ्येवहि लद्ध्येमहि ङ्घ्येथाः लङ्घ्येयाथाम् लङ्घ्येध्वम् / लध्येत लध्येयाताम् लध्येरन् आ. लङ्घ लङ्घावहै लङ्घामहै लद्ध्यै लघ्यावहै लघ्यामहै लङ्घस्व लङ्केथाम् लङ्घध्वम् / लघ्यस्व लध्येथाम् लघ्यध्वम् लङ्घन्ताम् लङ्घताम् लङ्घन्ताम् / लध्यताम् लध्येताम् लघ्यन्ताम् [107