________________ कर्मणि कर्तरि धातु. 166 व. मृगये मृगयावहे मृगयसे मुगयेथे मृगयते मृगयेते मृगयामहे ! मृग्ये मगयध्वे / मुग्यसे मृगयन्ते / मृग्यते मृग्यावहे मुग्येथे मृग्येते मृग्यामहे मृग्यध्वे मृग्यन्ते ह्य. अमृगये अमृगयावहि अमृगयामहि अमृग्ये अमृग्यावहि अमृगयथाः अमृगयेथाम् अमृगयध्वम् ! अमृग्यथाः अमृग्येथाम् अमृगयत अमृगयेताम् अमृगयन्त / अमृग्यत अमृग्येताम् अमृग्यामहि अमृग्यध्वम् अमृग्यन्त वि. मृगयेय मृगयेवहि मृगयेमहि मृग्येय मृगयेथाः मृगयेयाथाम् मृगयेध्वम् / मृग्येथाः मृगयेत मृगयेयाताम् मृगयेरन् मृग्येत मृग्येवहि मृग्येमहि मृग्येयाथाम् मृग्यध्वम् मृग्येयाताम् मृग्येरन् मृग्यावहै मृग्येथाम् मृग्येताम् मृग्यामहै मृग्यध्वम् मृग्यन्ताम् आ. मृगयै मृगयावहै मृगयामहै मृग्यै - मृगयस्व मृगयेथाम् मृगयध्वम् / मृग्यस्व मृगयताम् मृगयेताम् मृगयन्ताम् / मृग्यताम् धातु. 168 कर्मणि व. भ्रिये भियावहे भ्रियामहे भ्रियसे भ्रियेथे भ्रियध्वे भ्रियते भ्रियेते भियन्ते ह्य. अभ्रिये अभियावहि अभ्रियामहि अभ्रियथाः अभ्रियेथाम् अभ्रियध्वम् / अभ्रियत अभ्रियेताम् अभियन्त वि. भ्रियेय भ्रियेवहि भ्रियेमहि भ्रियेथाः भ्रियेयाथाम् भ्रियेध्वम् भ्रियेत भ्रियेयाताम् भ्रियेरन् आ. भ्रियै भ्रियावहै भ्रियस्व भ्रियेथाम् . भ्रियताम् भ्रियेताम् भ्रियामहै भ्रियध्वम् भियन्ताम् 1991