________________ कर्मणि कर्तरि धातु. 167 1. अर्पयामि अर्पयावः अर्पयसि अर्पयथः अर्पयति अर्पयतः अर्पयामः अर्पयथ अर्पयन्ति अर्ये 'अHसे अर्यते अर्ध्यावहे अर्ध्यामहे अयेथे अHध्वे अर्येते अर्घ्यन्ते ख. आर्पयम् आर्पयः आर्पयत् आर्पयाव आर्पयाम आर्ये . आावहि आामहि आर्पयतम् आर्पयत ! आHथाः आयेथाम आHध्वम आर्पयताम् आर्पयन् आर्ण्यत आर्येताम् आर्ण्यन्त वे. अर्पयेयम् - अर्पयेः अर्पयेत् अर्पयेव अर्पयेतम् अर्पयेताम् अर्पयेम अर्पयेत अर्पयेयुः अर्येय अपेवहि अपेमहि अर्येथाः अर्येयाथाम अर्येध्वम् अर्येत अर्येयाताम् अर्येरन् * आ. अर्पयानि अर्पय अर्पयतु अर्पयाव अर्पयतम अर्पयताम् अर्पयाम अर्पयत अर्पयन्तु .. - . - धातु. 168 कर्तरि | अर्ये अर्ध्यावहै अर्ध्यामहै अर्यस्व अर्येथाम् अर्यध्वम् अर्ग्यताम् अर्येताम् अर्प्यन्ताम् कर्तरि भरे . भरावहे भरामहे भरसे भरेथे भरध्वे ! भरते भरेते . भरन्त * भरामि भरसि भरति. भरावः भरथः भरतः भरामः भरथ भरन्ति ह्य. अभरम् . * अभरः अभरत् अभराव अभरतम् अभरताम् UIT अभराम अभरत अभरन् अभरावहि अभरथाः अभरेथाम् अभरत अभरेताम् अभरामहि अभरध्वम् अभरन्त * . वि. भरेयम् . भरेः भरेत् भरेव भरेतम् भरेताम् भरेम भरेत भरेयुः भरेय भरेथाः भरेत भरेवहि भरेमहि भरेयाथाम् भरेध्वम् भरेयाताम् भरेरन् आ. भराणि | भर भरतु भराव भरतम् भरताम् भराम भरत भरन्तु भरै भरस्व भरताम् भरावहै भरेथाम् भरेताम् भरामहै भरध्वम् भरन्ताम् 1981