________________ कर्तरि कर्मणि धातु. 165 शिक्षावहे शिक्षामहे ! शिक्ष्ये शिक्ष्यावहे शिक्ष्यामहे शिक्षसे शिक्षेथे शिक्षध्वे / शिक्ष्यसे शिक्ष्येथे शिक्ष्यध्वे शिक्षते शिक्षेते शिक्षन्ते शिक्ष्यते शिक्ष्येते शिक्ष्यन्ते ह्य. अशिक्षे अशिक्षावहि अशिक्षामहि अशिक्ष्ये अशिक्ष्यावहि अशिक्ष्यामहि अशिक्षथाः अशिक्षेथाम् अशिक्षध्वम् ! अशिक्ष्यथाः अशिक्ष्येथाम् अशिक्ष्यध्वम् अशिक्षत अशिक्षेताम् अशिक्षन्त / अशिक्ष्यत अशिक्ष्येताम् अशिक्ष्यन्त वि. शिक्षेय शिक्षेवहि शिक्षेमहि शिक्षेथाः शिक्षेयाथाम् शिक्षेध्वम् शिक्षेत शिक्षेयाताम् शिक्षेरन् शिक्ष्येय शिक्ष्येवहि शिक्ष्येमहि शिक्ष्येथाः शिक्ष्येयाथाम् शिक्ष्यध्वम् शिक्ष्येत शिक्ष्येयाताम् शिक्ष्येरन् आ. शिक्षै शिक्षावहै शिक्षामहै शिक्ष्यै शिक्ष्यावहै शिक्ष्यामहै शिक्षस्व शिक्षेथाम् शिक्षध्वम् शिक्ष्यस्व शिक्ष्येथाम् शिक्ष्यध्वम् शिक्षताम् शिक्षेताम् शिक्षन्ताम् / शिक्ष्यताम् शिक्ष्येताम् शिक्ष्यन्ताम् धातु. 166 व. समीक्षे समीक्षावहे समीक्षामहे / समीक्ष्ये समीक्ष्यावहे समीक्षसे समीक्षेथे समीक्षध्वे / समीक्ष्यसे समीक्ष्येथे समीक्षते समीक्षेते समीक्षन्ते / समीक्ष्यते समीक्ष्येते jt it dit III HI IN III समीक्ष्यामहे समीक्ष्यध्वे समीक्ष्यन्ते ह्य. समैक्षे समैक्षावहि समैक्षामहि ! समैक्ष्ये समैक्ष्यावहि समैक्ष्यामहि समैक्षथाः समैक्षेथाम् समैक्षध्वम् / समैक्ष्यथाः समैक्ष्येथाम् समैक्ष्यध्वम् समैक्षत समैक्षेताम् समैक्षन्त समैक्ष्यत समैक्ष्येताम् समैक्ष्यन्त वि. समीक्षेय समीक्षेवहि समीक्षेमहि / समीक्ष्येय समीक्ष्येवहि समीक्ष्येमहि समीक्षेथाः समीक्षेयाथाम् समीक्षेध्वम् / समीक्ष्येथाः समीक्ष्येयाथाम् समीक्ष्यध्वम् समीक्षेत समीक्षेयाताम् समीक्षेरन् / समीक्ष्येत समीक्ष्येयाताम् समीक्ष्येरन् आ. समी: समीक्षावहै समीक्षामहै / समीक्ष्यै समीक्ष्यावहै समीक्ष्यामहै समीक्षस्व समीक्षेथाम् समीक्षध्वम् / समीक्ष्यस्व समीक्ष्येथाम् समीक्ष्यध्वम् समीक्षताम् समीक्षेताम् समीक्षन्ताम् समीक्ष्यताम् समीक्ष्येताम् समीक्ष्यन्ताम [971