________________ कर्मणि कर्तरि धातु. 163 व. वर्जयामि वर्जयावः वर्जयामः ! वये वर्जयसि वर्जयथः वर्जयथ वय॑से वर्जयति वर्जयतः वर्जयन्ति ! वय॑ते वावहे वामहे वयेथे वर्ण्यध्वे वयेते वय॑न्ते ह्य. अवर्जयम् अवर्जयाव अवर्जयाम अवये अवावहि अवामहि अवर्जयः अवर्जयतम् अवर्जयत ! अवय॑थाः अवयेथाम् अवय॑ध्वम् अवर्जयत् अवर्जयताम् अवर्जयन् अवय॑त अवय॒ताम् अवय॑न्त 11 W WIE W वि. वर्जयेयम् वर्जयेव वर्जयेम वर्जयेः वर्जयेतम् वर्जयेत वर्जयेत् वर्जयेताम् वर्जयेयुः वयेय वयेवहि वय॒महि वर्येथाः वयेयाथाम् वयेध्वम् वर्येत वयेयाताम् वयेरन् आ. वर्जयानि वर्जयाव वर्जयाम वर्जय वर्जयतम वर्जयत वर्जयतु वर्जयताम् वर्जयन्तु वज्य वावहै वामहै वय॑स्व वयेथाम् वय॑ध्वम् वय॑ताम् वयेताम् वय॑न्ताम् धातु. 164 व. परिवर्जयामि परिवर्जयावः परिवर्जयामः परिवर्ण्य परिवावहे परिवामहे __ परिवर्जयसि परिवर्जयथः परिवर्जयथा परिवMसे परिवयेथे परिवर्यध्वे परिवर्जयति परिवर्जयतः परिवर्जयन्ति परिवर्ण्यते परिवर्येते परिवय॑न्ते ह्य. पर्यवर्जयम् पर्यवर्जयाव पर्यवर्जयाम पर्यवर्ण्य पर्यवर्ध्यावहि पर्यवामहि - पर्यवर्जयः पर्यवर्जयतम् पर्यवर्जयत / पर्यवर्ण्यथाः पर्यवयेथाम् पर्यवर्ण्यध्वम् पर्यवर्जयत् पर्यवर्जयताम् पर्यवर्जयन् / पर्यवयंत पर्यव]ताम् पर्यवर्ण्यन्त वि. परिवर्जयेयम्परिवर्जयेव परिवर्जयेम परिवर्येय परिवयेवहि परिवर्येमहि परिवर्जयेः परिवर्जयेतम् परिवर्जयेत ! परिवर्येथाः परिवर्येयाथाम्परिव]ध्वम् परिवर्जयेत् परिवर्जयेताम् परिवर्जयेयुः। परिव]त परिवयेयाताम् परिवयेरन् आ. परिवर्जयानि परिवर्जयाव परिवर्जयाम परिवज्य परिवावहै परिवामहै परिवर्जय परिवर्जयतम् परिवर्जयत परिवय॑स्व परिवर्येथाम् परिवर्त्यध्वम् परिवर्जयतु परिवर्जयताम् परिवर्जयन्तु परिवर्ण्यताम् परिवर्येताम् परिवर्ण्यन्ताम्