________________ कर्मणि कर्तरि धातु. 170 व. क्षाम्यामि क्षाम्यावः क्षाम्यामः क्षाम्यसि क्षाम्यथः क्षाम्यथ क्षाम्यति क्षाम्यतः क्षाम्यन्ति क्षम्यसे क्षम्यते क्षम्यावहे क्षम्येथे क्षम्येते क्षम्यामहे क्षम्यध्वे क्षम्यन्ते ह्य. अक्षाम्यम अक्षाम्याव अक्षाम्याम / अक्षम्ये अक्षम्यावहि अक्षम्यामहि अक्षाम्यः अक्षाम्यतम् अक्षाम्यत अक्षम्यथाः अक्षम्येथाम् अक्षम्यध्वम् अक्षाम्यत् अक्षाम्यताम् अक्षाम्यन् अक्षम्यत अक्षम्येताम् अक्षम्यन्त वि. क्षाम्येयम् साम्येव क्षाम्येम क्षाम्येः क्षाम्येतम् क्षाम्येत क्षाम्येत् क्षाम्येताम् क्षाम्येयुः क्षम्येय क्षम्येथाः क्षम्येत क्षम्येवहि क्षम्येमहि क्षम्येयाथाम् क्षम्येध्वम् क्षम्येयाताम् क्षम्येरन् आ. क्षाम्याणि क्षाम्याव क्षाम्याम क्षाम्य क्षाम्यतम् क्षाम्यत क्षाम्यतु क्षाम्यताम् क्षाम्यन्तु क्षम्यै क्षम्यावहै क्षम्यामहै क्षम्यस्व क्षम्येथाम् क्षम्यध्वम् क्षम्यताम् क्षम्येताम् क्षम्यन्ताम् धातु. 171 च. वाञ्छामि वाञ्छावः वाञ्छामः वाञ्छ्ये वाञ्छ्यावहे वाञ्छ्यामहे वाञ्छसि वाञ्छथः वाञ्छथ वाञ्छ्यसे वाञ्छ्येथे वाञ्छ्यध्वे वाञ्छति वाञ्छतः वाञ्छन्ति वाञ्छ्यते . वाञ्छ्येते वाञ्छ्यन्ते य. अवाञ्छम् अवाञ्छाव अवाञ्छाम अवाञ्छ्ये अवाञ्छ्यावहि अवाञ्छ्यामहि अवाञ्छ: अवाञ्छतम् अवाञ्छत अवाञ्छ्यथाः अवाञ्छ्येथाम् अवाञ्छ्यध्वम् अवाञ्छत् अवाञ्छताम् अवाञ्छन् अवाञ्छ्यत अवाञ्छ्येताम् अवाञ्छ्यन्त वि. वाञ्छेयम् वाञ्छेव वाञ्छेम वाञ्छ्येय वाञ्छ्येवहि वाञ्छ्येमहि वाञ्छेः वाञ्छेतम् वाञ्छेत वाञ्छ्येथाः वाञ्छ्येयाथाम वाञ्छ्यध्वम वाञ्छेत् वाञ्छेताम् वाञ्छेयुः वाञ्छ्येत वाञ्छ्येयाताम् वाञ्छ्येरन् आ. वाञ्छानि वाञ्छाव वाञ्छाम वाञ्छ्यै वाञ्छ्यावहै वाञ्छ्यामहै वाञ्छ वाञ्छतम् वाञ्छत वाञ्छ्यस्व वाञ्छ्येथाम् वाञ्छ्यध्वम् वाञ्छतु वाञ्छताम् वाञ्छन्तु वाञ्छ्यताम् वाञ्छ्येताम् वाञ्छ्यन्ताम् [1001