________________ कर्तरि धातु. 158 व. उद्धरामि उद्धरावः उद्धरसि उद्धरथः उद्धरति उद्धरतः उद्धरामः ! उद्धरे उद्धरथ उद्धरसे उद्धरन्ति उद्धरते उद्धरावहे उद्धरेथे उद्धरेते उद्धरामहे उद्धरध्वे उद्धरन्ते ह्य. उदहरम् उदहरः उदहरत् उदहराव उदहराम उदहरतम् उदहरत उदहरताम् उदहरन् उदहरे उदहरावहि उदहरामहि ! उदहरथाः उदहरेथाम् उदहरध्वम् / उदहरत उदहरेताम् उदहरन्त वि. उद्धरेयम् . उद्धरेः उद्धरेत् उद्धरेव उद्धरेतम् उद्धरेताम् उद्धरेम उद्धरेत . उद्धरेयु: उद्धरेय उद्धरेवहि उद्धरेमहि उद्धरेथाः उद्धरेयाथाम् उद्धरेध्वम् उद्धरेत उद्धरेयाताम् उद्धरेरन् आ. उद्धरानि उद्धर उद्धरतु उद्धराव उद्धराम उद्धरतम् उद्धरत उद्धरताम् उद्धरन्तु उद्धरै उद्धरावहै उद्धरामहै उद्धरस्व उद्धरेथाम् उद्धरध्वम् उद्धरताम् उद्धरेताम् उद्धरन्ताम् धातु. 156 कर्तरि व. तपामि तपावः तपसि तपथः तपति तपतः तपामः तपथ तपन्ति तप्ये / तप्यसे ! तप्यते तप्यावहे तप्येथे तप्येते तप्यामहे तप्यध्वे तप्यन्ते ह्य. अतपम् अतपः अतपत् अतपाव अतपतम् अतपताम् अतपाम अतपत अतपन् अतप्ये अतप्यावहि अतप्यामहि अतप्यथाः अतप्येथाम् अतप्यध्वम् अतप्यत अतप्येताम् अतप्यन्त वि. तपेयम् तपेः तपेत् तपेव तपेतम् तपेताम् तपेम तपेत तपेयुः तप्येय तप्येवहि तप्येमहि तप्येथाः तप्येयाथाम् तप्येध्वम् तप्येत तप्येयाताम् तप्येरन् आ. तपानि तप तपाव तपतम् तपताम् तपाम तपत तपन्तु तप्यै तप्यावहै तप्यस्व तप्येथाम् तप्यताम् तप्येताम् तप्यामहै तप्यध्वम् तप्यन्ताम् तपतु 1931