________________ कर्मणि कर्मणि व. उद्भिये उद्भियावहे उद्धियसे उद्धियेथे उद्भियते उद्धियेते उद्रियामहे उद्धियध्वे / उद्रियन्ते ह्य. उदहिये उदहियावहि उदहियामहि उदहियथाः उदहियेथाम् उदह्रियध्वम् उदहियत उदहियेताम् उदह्रियन्त # t W वि. उद्भियेय उद्रियेवहि उद्रियेमहि उद्भियेथाः उद्भियेयाथाम् उद्भियेध्वम् उद्रियेत उद्रियेयाताम् उद्भियेरन् आ. उद्भियै उभियावहै उद्भियामहै ! उद्भियस्व उद्भियेथाम् उद्भियध्वम् उद्भियताम् उद्रियेताम् उद्भियन्ताम् धातु. 160 कर्तरि व. मन्ये मन्यावहे मन्यामहे मन्ये मन्यसे मन्येथे मन्यध्वे . मन्यसे मन्यते मन्येते मन्यन्ते मन्यते कर्मणि मन्यावहे मन्येथे मन्येते मन्यामहे मन्यध्वे मन्यन्ते in III य. अमन्ये अमन्यावहि अमन्यामहि अमन्यथाः अमन्येथाम् अमन्यध्वम् अमन्यत अमन्येताम् अमन्यन्त 194 111 III III III अमन्ये अमन्यावहि अमन्यामहि अमन्यथाः अमन्येथाम् अमन्यध्वम् अमन्यत अमन्येताम् अमन्यन्त वे. मन्येय मन्येवहि मन्येमहि मन्येथाः मन्येयाथाम् मन्येध्वम् मन्येत मन्येयाताम् मन्येरन् मन्येय मन्येवहि मन्येमहि मन्येथाः मन्येयाथाम् मन्येध्वम् मन्येत मन्येयाताम् मन्येरन् मन्यस्व मन्येथाम् मन्यताम् मन्येताम् मन्यध्वम् मन्यन्ताम् मन्यै मन्यावहै मन्यामहै मन्यस्व मन्येथाम् मन्यध्वम् मन्यताम् मन्येताम् मन्यन्ताम्