________________ कर्तरि कर्मणि धातु. 156 व. विसंवदामि विसंवदावः विसंवदामः / विसमुद्ये विसमुद्यावहे विसमुद्यामहे विसंवदसि विसंवदथः विसंवदथ / विसमुद्यसे विसमुद्येथे विसमुद्यध्वे विसंवदति विसंवदतः विसंवदन्ति विसमुद्यते विसमुद्येते विसमुद्यन्ते ह्य. विसमवदम् विसमवदाव विसमवदाम विसमौद्ये विसमौद्यावहि विसमौद्यामहि विसमवदः विसमवदतम् विसमवदत विसमौद्यथाः विसमौद्येथाम् विसमौद्यध्वम् विसमवदत् विसमवदताम् विसमवदन् विसमौद्यत विसमौद्येताम् विसमौद्यन्त वि. विसंवदेयम् विसंवदेव विसंवदेम / विसमुद्येय विसमुद्येवहि विसमुद्येमहि विसंवदेः विसंवदेतम् विसंवदेत / विसमुद्येथाः विसमुद्येयाथाम् विसमुद्यध्वम् विसंवदेत् विसंवदेताम् विसंवदेयुः / विसमुद्येत विसमुद्येयाताम् विसमुद्येरन् आ. विसंवदानि विसंवदाव विसंवदाम विसमुद्यै विसमुद्यावहै विसमुद्यामहै विसंवद विसंवदतम् विसंवदत / विसमुद्यस्व विसमुद्येथाम् विसमुद्यध्वम् विसंवदतु विसंवदताम् विसंवदन्तु / विसमुद्यताम् विसमुद्यताम् विसमुद्यन्ताम् धातु. 157 व. आचरामि आचरावः / आचरामः आचर्ये आचर्यावहे आचर्यामहे आचरसि आचरथः / आचरथ आचर्यसे आचर्येथे आचर्यध्वे आचरति आचरतः आचरन्ति आचर्यते आचर्येते आचर्यन्ते ह्य. आचरम् आचरः आचरत् आचराव आचराम आचरतम् आचरत आचरताम् आचरन् आचर्ये आचर्यावहि आचर्यामहि आचर्यथाः आचर्येथाम् आचर्यध्वम् आचर्यत आचर्येताम् आचर्यन्त वि. आचरेयम् आचरेव आचरेम आचरेः आचरेतम् आचरेत आचरेत् आचरेताम् आचरेयुः आचर्येय आचर्येवहि आचर्येमहि आचर्येथाः आचर्येयाथाम् आचर्यध्वम् आचर्येत आचर्येयाताम् आचर्येरन् आ. आचराणि आचराव आचराम आचर आचरतम् आचरत आचरतु आचरताम् आचरन्तु आचर्यै आचर्यावहै आचर्यामहै आचर्यस्व आचर्येथाम् आचर्यध्वम् आचर्यताम् आचर्येताम् आचर्यन्ताम् [92