________________ कर्मणि कर्तरि धातु. 154 व. द्रवामि द्रवावः द्रवसि द्रवथः द्रवति द्रवतः द्रूयावहे द्रवामः द्रवथ द्रवन्ति दूयेथे यामहे द्रूयध्वे द्रूयते येते द्रूयन्ते ह्य. अद्रवम् अद्रवः अद्रवत् अद्रवाव अद्रवतम् अद्रवताम् अद्रवाम अद्रवत अद्रवन् अद्रूये अद्रूयावहि अद्र्यामहि अद्रूयथाः अद्रूयेथाम् अद्रूयध्वम् अद्रूयत अद्र्येताम् अद्रूयन्त वि. द्रवेयम् द्रवे: द्रवेत् द्रवेव द्रवेतम् द्रवेताम् द्रवेम द्रवेत द्रवेयुः ----- MITTERTAIN द्रूयेथाः येत येवहि द्रूयेमहि द्रूयेयाथाम् . द्रूयेध्वम् द्रूयेयाताम् द्रूयेरन् आ. द्रवाणि द्रव द्रवाव द्रवतम् द्रवताम् द्रवाम द्रवत द्रवन्तु द्रूयै द्रूयस्व द्रूयताम् द्रूयावहै द्रूयेथाम् द्रूयेताम् यामहै द्रूयध्वम् द्रूयन्ताम् द्रवतु धातु. 155 व. रटामि रटावः रटसि रटथः रटति रटतः रटामः रटथ रटन्ति रट्ये रट्यावहे रट्यसे रट्येथे | रट्यते रट्येते रट्यामहे रट्यध्वे रट्यन्ते ह्य. अरटम् अरट: अरटत् अरटाव अरटतम् अरटताम् अरटाम अरटत अरटन अरट्ये अरट्यावहि अरट्यामहि अरट्यथाः अरट्येथाम् अरट्यध्वम् अरट्यत अरट्येताम् अरट्यन्त वि. रटेयम रटे: रटेत् रटेव रटेतम् रटेताम् रटेम रटेत / रट्येय रट्येवहि रट्येमहि रट्येथाः रट्येयाथाम् रट्येध्वम् रट्येत रट्येयाताम् रट्येरन् रटेयुः आ. रटानि रट रटाव - रटतम् रटताम् रटाम रटत रटन्तु 11 रट्यावहै रट्यामहै रट्यस्व रट्येथाम रट्यध्वम् रट्यताम् रट्येताम् रट्यन्ताम् रटतु