________________ कर्तरि कर्मणि धातु. 152 व. विकसामि विकसावः विकसामः ! विकस्ये विकस्यावहे विकस्यामहे विकससि विकसथः विकसथ / विकस्यसे विकस्येथे विकस्यध्वे विकसति विकसतः विकसन्ति / विकस्यते विकस्येते विकस्यन्ते ह्य. व्यकसम व्यकसाव व्यकसाम व्यकस्ये व्यकस्यावहि व्यकस्यामहि व्यकसः व्यकसतम् व्यकसत व्यकस्यथाः व्यकस्येथाम् व्यकस्यध्वम् व्यकसत् व्यकसताम् व्यकसन् व्यकस्यत व्यकस्येताम् व्यकस्यन्त वि. विकसेयम विकसेव विकसेम विकस्येय विकस्येवहि विकस्येमहि विकसेः विकसेतम् विकसेत / विकस्येथाः विकस्येयाथाम् विकस्येध्वम् विकसेत् विकसेताम् विकसेयुः _ विकस्येत विकस्येयाताम् विकस्येरन् आ. विकसानि विकसाव विकसाम विकस्यै विकस्यावहै विकस्यामहै विकस विकसतम् विकसत विकस्यस्व विकस्येथाम विकस्यध्वम विकसतु विकसताम् विकसन्तु / विकस्यताम् विकस्येताम् विकस्यन्ताम् धातु. 153 व. गायामि गायावः गायसि गायथः गायति गायतः गायामः गायथ गायन्ति गीये गीयसे गीयते गीयावहे गीयेथे गीयेते गीयामहे गीयध्वे गीयन्ते ह्य. अगायम् अगायः अगायत् अगायाव अगायाम अगायतम् अगायत अगायताम् अगायन् अगीये. अगीयावहि अगीयामहि अगीयथाः अगीयेथाम् अगीयध्वम् अगीयत अगीयेताम् अगीयन्त वि. गायेयम् गायेः गायेत् गायेव गायेम गायतम् गायेत गायेताम् गायेयुः गीयेय गीयेवहि गीयेमहि गीयेथाः गीयेयाथाम् गीयेध्वम् गीयेत गीयेयाताम् गीयेरन् आ. गायानि गाय गायतु गायाव गायतम् गायताम् गायाम गायत गायन्तु गीयै गीयावहै गीयामहै गीयस्व गीयेथाम् गीयध्वम् / गीयताम् गीयेताम् गीयन्ताम् [90]