________________ कर्तरि कर्मणि धातु. 150 . 6 उद्गच्छानि उद्गच्छाव उद्गच्छामः ! उद्गम्ये उद्म्यावहे उद्गम्यामहे उद्गच्छसि उद्गच्छथः उगच्छथ / उद्गम्यसे उद्गम्येथे उद्गम्यध्वे उद्गच्छति उद्गच्छतः उद्गच्छन्ति / उद्गम्यते उद्गम्येते उगम्यन्ते ह्य. उदगच्छम् उदगच्छाव उदगच्छाम उदगम्ये उदगम्यावहि उदगम्यामहि उदगच्छ: उदगच्छतम् उदगच्छत ! उदगम्यथाः उदगम्येथाम् उदगम्यध्वम् उदगच्छत् उदगच्छताम् उदगच्छन् / उदगम्यत उदगम्येताम् उदगम्यन्त वि. उद्गच्छेयम् उद्गच्छेव उद्गच्छेम उद्गम्येय उद्गम्येवहि उगम्येमहि उगच्छेः उद्गच्छेतम् उद्गच्छेत उद्गम्येथाः उद्गम्येयाथाम् उद्गम्येध्वम् उद्गच्छेत् उद्गच्छेताम् उद्गच्छेयुः / उद्गम्येत उद्गम्येयाताम् उद्गम्येरन् आ. उगच्छानि उगच्छाव उद्गच्छाम ! उद्गम्यै उद्गम्यावहै उद्गम्यामहै उगच्छ उद्रच्छतम् उद्गच्छत उगम्यस्व उद्गम्येथाम् उद्गम्यध्वम् उद्गच्छतु उद्गच्छताम् उद्गच्छन्तु / उद्गम्यताम् उद्गम्येताम् उद्गम्यन्ताम् धातु. 151 व. कसामि कसावः कससि कसथः कसति कसतः कसामः कसथ कसन्ति कस्ये कस्यावहे कस्यामहे कस्यसे कस्येथे कस्यध्वे | कस्यते कस्येते कस्यन्ते ह्य. अकसम् अकसः अकसत् अकसाव अकसाम अकसतम् अकसत अकसताम् अकसन् अकस्ये अकस्यावहि अकस्यामहि ! अकस्यथाः अकस्येथाम् अकस्यध्वम् अकस्यत अकस्येताम् अकस्यन्त वि. कसेयम् कसेः कसेत् कसेव कसेम कसेतम् कसेत कसेताम् कसेयुः कस्येय कस्येवहि कस्येमहि ! कस्येथाः कस्येयाथाम् कस्येध्वम् कस्येत कस्येयाताम् कस्येरन् आ. कसानि कस कसतु कसाव कसतम् कसताम् कसाम कसत कसन्तु कस्यै कस्यावहै कस्यामहै कस्यस्व कस्येथाम् कस्यध्वम् ! कस्यताम् कस्येताम् कस्यन्ताम् 18911