________________ कर्मणि कर्तरि धातु. 148 व. अपेक्षे अपेक्षावहे अपेक्षसे अपेक्षेथे अपेक्षते अपेक्षेते अपेक्षामहे | अपेक्ष्ये अपेक्ष्यावहे अपेक्षध्वे / अपेक्ष्यसे अपेक्ष्येथे अपेक्षन्ते / अपेक्ष्यते अपेक्ष्येते अपेक्ष्यामहे अपेक्ष्यध्वे अपेक्ष्यन्ते ह्य. अपेक्षे अपैक्षावहि अपैक्षथाः अपैक्षेथाम् अपैक्षामहि अपैक्ष्ये अपैक्ष्यावहि अपैक्षध्वम् अपैक्ष्यथाः अपैक्ष्येथाम् अपैक्षन्त / अपैक्ष्यत अपैक्ष्येताम् In lu ili u अपैक्ष्यामहि अपैक्ष्यध्वम् अपैक्ष्यन्त वि. अपेक्षेय अपेक्षेवहि अपेक्षेमहि अपेक्ष्येय अपेक्ष्येवहि अपेक्ष्येमहि अपेक्षेथाः अपेक्षेयाथाम अपेक्षेध्वम में अपेक्ष्येथाः अपेक्ष्येयाथाम् अपेक्ष्यध्वम् अपेक्षेत अपेक्षेयाताम् अपेक्षेरन् / अपेक्ष्येत अपेक्ष्येयाताम् अपेक्ष्येरन् आ. अपेक्षे अपेक्षावहै अपेक्षस्व अपेक्षेथाम् अपेक्षताम् अपेक्षेताम् III III III DI B di ili अपेक्षामहै / अपेक्ष्यै अपेक्ष्यावहै अपेक्षध्वम् / अपेक्ष्यस्व अपेक्ष्येथाम् अपेक्षन्ताम् / अपेक्ष्यताम् अपेक्ष्येताम् अपेक्ष्यामहै अपेक्ष्यध्वम् अपेक्ष्यन्ताम् धातु. 146 व. उपविशामि उपविशावः उपविशामः / उपविश्ये उपविश्यावहे उपविश्यामहे उपविशसि उपविशथः उपविशथ / उपविश्यसे उपविश्येथे उपविश्यध्वे उपविशति उपविशतः उपविशन्ति उपविश्यते उपविश्येते उपविश्यन्ते ह्य. उपाविशम् उपाविशाव उपाविशाम उपाविश्ये उपाविश्यावहिउपाविश्यामहि : उपाविशः उपाविशतम् उपाविशत | उपाविश्यथाः उपाविश्येथाम् उपाविश्यध्वम् . उपाविशत् उपाविशताम् उपाविशन् / उपाविश्यत उपाविश्येताम् उपाविश्यन्त वि. उपविशेयम् उपविशेव उपविशेम / उपविश्येय उपविश्येवहि उपविश्यमहि उपविशेः उपविशेतम् उपविशेत / उपविश्येथाः उपविश्येयाथाम्उपविश्येध्वम् उपविशेत् उपविशेताम् उपविशेयुः / उपविश्येत उपविश्येयाताम् उपविश्येरन् आ. उपविशानि उपविशाव उपविशाम / उपविश्यै उपविश्यावहै उपविश्यामहै उपविश उपविशतम् उपविशत / उपविश्यस्व उपविश्येथाम् उपविश्यध्वम् उपविशतु उपविशताम् उपविशन्तु उपविश्यताम् उपविश्येताम् उपविश्यन्ताम् [881