________________ कर्मणि कर्तरि धातु. 146 व. ध्यायामि ध्यायावः ध्यायामः ध्यायसि ध्यायथः ध्यायथ ध्यायति ध्यायतः ध्यायन्ति ध्याये ध्यायावहे ध्यायामहे ध्यायसे ध्यायेथे ध्यायध्वे ध्यायते ध्यायेते ध्यायन्ते ह्य. अध्यायम् अध्यायाव / अध्यायाम अध्यायः अध्यायतम् अध्यायत अध्यायत् अध्यायताम् अध्यायन् अध्याये अध्यायावहि अध्यायामहि अध्यायथाः 3 अध्यायेथाम् अध्यायध्वम् अध्यायत अध्यायेताम् अध्यायन्त वि. ध्यायेयम् ध्यायेव ध्यायेम ध्यायेः . ध्यायेतम् ध्यायेत ध्यायेत् ध्यायेताम् ध्यायेयुः ध्यायेय ध्यायेवहि ध्यायेमहि ध्यायेथाः ध्यायेयाथाम् ध्यायेध्वम् ध्यायेत ध्यायेयाताम् ध्यायेरन् आ. ध्यायानि ध्यायाव ध्यायाम ध्याय ध्यायतम् ध्यायत ध्यायतु ध्यायताम् ध्यायन्तु ध्यायै ध्यायावहै ध्यायामहै ध्यायस्व ध्यायेथाम् ध्यायध्वम् ध्यायताम् ध्यायेताम् ध्यायन्ताम् धातु. 147 व. प्रसरामि प्रसरावः प्रसरसि प्रसरथः प्रसरति प्रसरतः प्रसरामः प्रसरथ प्रसरन्ति प्रस्रिये प्रम्रियावहे प्रस्रियामहे प्रसियसे प्रस्रियेथे प्रस्रियध्वे प्रम्रियते प्रस्रियेते प्रस्रियन्ते ह्य. प्रासरम् . प्रासराव प्रासराम प्रासरः . प्रासरतम् प्रासरत प्रासरत् प्रासरताम् प्रासरन् प्रास्रिये. प्रास्रियावहि प्रासियामहि प्रास्रियथाः प्रालियेथाम् प्राम्रियध्वम् प्रासियत प्रानियेताम् प्राम्रियन्त वि. प्रसरेयम् प्रसरेः प्रसरेत् प्रसरेव प्रसरेम प्रसरतम् प्रसरेत प्रसरताम् प्रसरेयुः प्रसियेय प्रम्रियेवहि प्रस्रियेमहि प्रसियेथाः प्रस्रियेयाथाम प्रस्रियेध्वम प्रस्रियेत प्रस्रियेयाताम् प्रस्रियेरन् आ. प्रसराणि प्रसर प्रसरतु प्रसराव प्रसराम प्रसरतम् प्रसरत प्रसरताम् प्रसरन्तु प्रस्रियै प्रम्रियावहै प्रस्रियामहै प्रस्रियस्व प्रस्रियेथाम प्रस्रियध्वम प्रम्रियताम् प्रस्रियेताम् प्रसियन्ताम् | 87]