________________ षष्ठः सर्गः अन्वयः-(हे दमयन्ति ! ) 'जगताम् राज्ये रज्यस्व' इति इन्द्रात् याच्याप्रतिष्ठाम् त्वम् एव लभसे, यत्प्राप्तये बलियाचनेन लघूकृतस्वम् (विष्णुम् ) वामनम् आमनन्ति ( लोकाः ) / टीका-( 'हे दमयन्ति' ) जगताम् त्रयाणां लोकानाम् राज्ये आधिपत्ये रज्यस्त्र अनुरागं कुरु' इति इन्द्रात् देवराज-सकाशात् याच्या याचना प्रार्थनेति यावत् तया प्रतिष्ठाम् गौरवम् (तृ० तत्पु० ) इन्द्रकर्तृकप्रार्थनाजन्यमहत्त्वमिति यावत् त्वम् एव लभसे प्राप्नोषि / मम च त्रैलोक्य-राज्याधीश्वरी भवेतीन्द्रण प्रार्थ्यमाना त्वम् एवेतादृशम् महागौरवम् प्राप्स्यसे इति भावः, यस्य त्रैलोक्यराज्यस्य प्राप्तये लाभाय बले: वैरोचनस्य याचनेन प्रार्थनेन (ष० तत्पु० ) अलधुः लघुः सम्पद्यमानः कृतः इति लघूकृतः अवमाननां नीत इत्यर्थः स्वः आत्मा ( कर्मधा० ) येन तथाभूतम् (विष्णुम् ) लोकाः वामनम् खर्वम् लघुमित्यर्थः आमनन्ति कथयन्ति / वलि राज्यं याचित्वा विष्णुर्लघूभूतः, त्वं तु विना याचनेनैव तल्लभसे इत्यहो ते महाभाग्यमिति भावः // 84 // व्याकरण --राज्यम् राज्ञो भावः कर्म वेति राजन् + ध्यञ् / रज्यस्व /रञ्ज + लोट् / याञा याच् + नङ् + टाप् / प्रतिष्ठा-प्रति + /स्था + अङ् + टाप् / लघूकृतस्य लघु + च्वि कृ + क्त; उ को दीर्घ / आमनन्ति आ + /म्ना + लट् म्ना को मनादेश / ___ . अनुवाद-(हे दमयन्ती ! ) तीनों लोकों के आधिपत्य पर अनुराग करो'यों इन्द्र की प्रार्थना से मिलने वाले गौरव का लाभ तुम्हें ही प्राप्त हो रहा है। जिस ( त्रैलोक्य-आधिपत्य ) की प्राप्ति हेतु वलि से याचना द्वारा अपनी आत्मा गिराये विष्णु को ( अब तक ) वामन कहते हैं // 84 // टिप्पणी-बलि के सम्बन्ध में सार्ग 5 श्लोक 130 देखिए। उसने जब तीनों लोकों का आधिपत्य अपने हाथ में ले लिया तो यह विष्णु ही थे जिन्होंने छोटा-सा भिखारी का रूप बनाकर अपनी कुटी हेतु तीन पग धरती के रूप में तीनों लोकों का राज्य मांगा था किन्तु मांगने से वे अपनी सारी प्रतिष्ठा गिरा बैठे और आजतक भी वामन ( लघु ) कहे जाते हैं। माँगना कितनी बुरी बात हैइस सम्बन्ध में एक कवि का विचार पढ़िए:-'तृणं लघु तृणात् तुलं तुलादपि हि याचकः / वायुना किं न नीतोऽसी मामपि प्रार्थयिष्यति // " उन्हें तो दमयन्ती !