________________ नैषधीयचरिते मृष्यसि ? वा अथवा वैसारिणः मत्स्यः ( 'मीनो वैसारिणोऽण्ड जः' इत्यमरः ) केतन ध्वजः ( कर्मधा० ) यस्य तथाभूतस्य ( ब० वी० ) कामस्येत्यर्थः बाणा: शराः तव ते द्रढोयांसो अतिकठिनी यो कुचौ स्तनी ( कर्मधा० ) ताभ्याम् संवृते पिहिते सुरक्षिते कुचरूपकवचसन्नद्ध इति यावत् हदि हृदये निपत्य लगित्वा विमुखाः पराङ्मुखाश्च उत्पतिष्णवः उद्गच्छन्तश्च (कर्मधा०) तेषां भावः तत्ता ताम् ब्रजन्ति प्राप्नुवन्ति प्रस्तरवत् कठिनकुचाभ्यां संघट्टय, परावर्तन्ते उच्छलन्ति च, तस्मात् ते कामबाणपीडा न भवतीति भावः // 110 // ___ व्याकरग-माथः मथ + धन (भावे ) / वैसारिणः ( जले ) विसरतीति विसारी-विसारी एवेति विसारिन् + अण स्वार्थे ('विसारिणो मत्स्ये' 5 / 4 / 16) / द्रढीयस अतिशयेन दृढ इति दृढ + ईयसुन् / उत्पतिष्णु उत्पततीति उत् + /पत् + इष्णुच् / __अनुवाद -- "( हे दमयन्ती ! ) कोमल (शरीर वाली ) तुम काम के बाणों की पीड़ा कैसे सह लेती हो ? अथवा काम के बाण तुम्हारे अतिदृढ़ कुचों से ढके हुए हृदय पर लगकर पलट जाते और उछल जाते हैं / 110 // टिप्पणी-यदि पत्थर-जैसे कठोर पदार्थ पर बाण आदि पड़े तो वह टकराकर उछलता हुआ वापस हो जाता है; भीतर प्रवेश नहीं कर पाता / यों समझ लीजिए कि हृदय ने जब कुचों का कवच पहन रखा है, तो उसमें बाण प्रहार करें तो कैसे करें। इस कारण दमयन्ती को बाण-पीड़ा नहीं होती है ! विद्याधर के शब्दों में 'अत्र विरोधाक्षेपालंकारः'। शब्दालंकार वृत्त्यनुप्रास है // 110 / / स्मितस्य सभावय सृक्वणा कणान्विधेहि लीलाचलमञ्चलं भ्रवः / अपाङ्गरथ्यापथिकी च हेलया प्रसद्य संधेहि दृशं ममोपरि // 111 // अन्वयः-(हे भैमि ! ) सृक्वणा स्मितस्य कणान् संभावय; भ्रवः अञ्चलम् लीलाचलम् विधेहि; अपाङ्ग रथ्या-पथिकीम् दृशम् च प्रसद्य हेलया मम उपरि संधेहि। टीका-(हे भैमि ! ) सुक्षणा ओष्ठ-प्रान्तेन ('प्रान्तावोष्ठस्य सृक्वणी' इत्यमरः ) स्मितस्य मन्दहासस्य कणान् लेशान् संभावय सम्मानय ओष्ठप्रान्ते मन्दहासमानीय तं धन्यं धन्यं कुविति भावः; भुवः / अञ्चलम् प्रान्तम् लीलया