________________ अष्टमः सर्गः 299 अर्थ करने पर हो जाता है / शब्दालंकार वृत्त्यनुप्रास है। पहले मानव के उल्लेख के सम्बन्ध में नारायण लिखते हैं--'संभावनया स्वाभिलषितत्वाच्च प्रथम मानवोक्तिः'। सेयं न धत्तेऽनुपपत्तिमुच्चैर्मच्चित्तवृत्तिस्त्वयि चिन्त्यमाने / ममौ स भद्रं चुलुके समुद्रस्त्वयात्तगाम्भीर्यमहत्त्वमुद्रः // 45 // अन्वयः-त्वयि चिन्त्यमाने ( सति ) सा इयम् मच्चित्तवृत्तिः उच्चैः अनुपपत्तिम् न धत्ते, (यतः) त्वया आत्त 'मुद्रः स समुद्रः भद्रम् चुलुके ममी। टीका-त्वयि भवति चिन्त्यमाने विचार्यमाणे अर्थात् यदाऽहं त्वद्-विषये विचारं करोमि त्वं कियान् गम्भीरः महांश्चासीति तदा, सा इयम् एषा मम चित्तस्य वृत्तिः ( उभयत्र ष० तत्पु० ) मनोवृत्तिः उच्चैः महतीम् अनुपपत्तिम् असंगतिम् अघटमानतामिति यावत् यत् अगस्त्येन ऋषिणा गम्भीरः महांश्च समुद्रः चुलुके पीत इति न धत्ते न धारयति, यतः त्वया आत्ते गृहीते गाम्भीर्यमहत्त्वे ( कर्मधा० ) गाम्भीर्यम् गभीरता च महत्त्वम् विशालता चेति ( द्वन्द्व ) तयोः मुद्रा चिह्नं यस्य तथाभूतः ( ब० वी०) स प्रसिद्धः समुद्रः भद्रम् सुखं यथा स्यात्तथा चुलुके उक्तमुनेः गण्डूषे ममी समाविष्टः / समुद्रस्य गाम्भीर्य विशालतां च त्वम् गृहीतवानिति अगम्भीरीभूतस्य अविशालीभूतस्य च समुद्रस्य चुलुकेन पानं अगस्त्यस्य ऋषेः कृते न किमपि काठिन्यम् आपादितवानिति भावः // 45 // व्याकरण-वृत्तिः/वृत् + क्तिन् ( भावे ) / अनुपपत्तिः न उप + /पद् + क्तिन् ( भावे ) / आत्त आ + /दा + क्त ( कर्मणि ) / दा के आ को त ( 'अच उपसर्गात्तः 7 / 4 / 47 ) / गाम्भीर्यम् गम्भीरस्य भाव इति गम्भीर+व्यञ् / ____ अनुवाद-"तुम्हारे सम्बन्ध में विचार किये जाने पर मेरी यह मनोवृत्ति ( यह कोई ) बड़ी भारी अनुपपत्ति अनहोनी घटना नहीं समझती ( कि किस तरह अगस्त्य ऋषि चुल्लू में सारा समुद्र पी गये ) / ( कारण यह कि ) तुमने जब ( समुद्र की ) गहराई और विशालता—ये भेदक चिह्न ले लिये तो वह समुद्र सहज ही चुल्लू में समा गया" // 45 // टिप्पणी-भाव यह है कि तुम गुणों में समुद्र से भी अधिक गम्मीर और महान् हो। मल्लिनाथ भद्रम् शब्द को उत्प्रेक्षा वाचक मानकर कवि की यह