________________ नैषधीयचरिते तेम यातुं-गन्तुं शीलमस्येति तथोक्तम् ) ( उपपद तत्पु० ) तम् मनुजानाम् ईशम् ( 10 तत्पु०) राजानं नलम् निजः प्रकाशः= तेजः रूपम् स्वरूपं ( कर्मधा० ) येषां ते प्रकाशात्मका इति यावत् मयूखाः=किर पाः स्फुटा-स्फुटम=विकसितम् अरविन्दं तेन प्रक्षितम् - सनाथं युक्तमिति यावत् 'कमलपाणिः सूर्यः' इत्यागमवचनात् / जवनैः अश्वैः सहसंख्यकैः यातोति तथोक्तम् तीचणाः = कठोरा रश्मयः= किरणाः यस्य तम् (ब० बी० ) तीक्ष्णदोधितिम् सूर्यम् इव अन्वयुः= अनुगमनं चक्रुः / यथा मयूखाः सदैव सूर्यस्य सहचारिणस्तथैवं अश्वारोहिणोऽपि नलस्येति मावः / / 65 / / व्याकरण-अश्ववाराः अश्वान् वारयन्ति वृण्वते वेति अश्व+/g+अण कर्तरि / मयूखाः मीनन्ति= हिंसन्ति तम इति / मी+ख (ओपादिक ) / जवनः जवतीति /जु+ युच् कर्तरि / यायिनम् / या +णिन् कर्तरि ( शालायें ) / अन्वयुः अनु+या+लङ् / हिन्दी-(राजा के ) प्रकाश-रूप ( उज्ज्वल आकार के निजो अश्वारोही स्पष्टतः कमलों ( की रेखाओं ) से चिह्नित कमल-सदृश हाथ वाले तथा तेज घोड़े से चलने वाले उस नरेन्द्र ( नल ) के पीछे-पीछे इस तरह चल दिये जैसे प्रकाश-रूप ( तेजस्वरूप ) किरणे खिले हुये कमल से चिह्नित (युक्त ) हाथ वाले हाथ वाले तथा तेज घोड़ों से चलने वाले सूर्य के पीछे-पीछे ( उसकी ) निजी किर चला करती हैं / 65 / / टिप्पणी-यहाँ राजा नल की सूर्य से तुलना होने से उपमा है, किन्तु दोनों का सादृश्य स्वामाविक नहीं, शाब्दिक है, अतः इसे हम श्लेषानुप्राणित उपमा कहेंगे // 65 / / चलनलंकृत्य महारयं' हयं स'वाहवाहोचितवेषपेशलः / प्रमोदनिःस्पन्दतराक्षिपक्ष्मभिर व्यलोकि लोकैनंगरालयैर्नलः / / 66 // अन्वय-वाह...पेशलः स नल: महारयम् हयम् अलंकृत्य चलन् प्रमोद...भिः नगरालयः लोकैः व्यलोकि। टीका-वाहवाहः = अश्वारोही तस्य उचितः- योग्यः (ष 0 तत्पु० ) यो वेषः नेपथ्यम् परिधानादिकमित्यर्थः ( कर्मधा० ) तेन पेशलः सुन्दरः ('चारौ दक्षे च पेशतः' इत्यमरः ) स नलः महान् रयो वेगः यस्य तम् (ब० बी०) हयम् भरवम् अलंकृत्य = सुशोभितं कृत्वा स्वयमश्वस्य भूषणं भूत्वेतियावत् चलन् = गच्छन् प्रमोदः प्रकृष्टो मोदः प्रमोदः ( प्रादि तत्पु०) आनन्दातिशयः तेम् निस्पन्दतराणि ( तृ. तत्पु०) निर्गतः स्पन्दः क्रिया येभ्यः इति (प्रादि ब० वी० ) निश्चलानी. त्यर्थः अतिशयेन निस्पन्दानि इति ०तरापि अक्षिपक्ष्माणि ( कर्मधा० ) अचणाम् नेत्राणाम् पक्षमाणि (प० तत्पु० ) रोमाणि येषां तथाभूतैः (ब० वी०) निनिमेषरित्यर्थः नगरम् आलयः = स्थानं (कर्मधा० ) येषां तैः ( ब० बी० ) नगर-वासिभिः लोकैजनैः व्यलोकि दृष्टः // 66 // म्याकरण-वाह-वाह; वहति पुरुषम् इति वाह:वह +घञ् ( कर्तरि ) अश्वः, तस्य वाहः = वाहयति सचालयतीति वह +णिच् +घञ् कर्तरि / अर्थात् अश्वारोही अथवा वाहनं = वाहः सञ्चालनम् अश्वस्य वाहे सञ्चालने उचित० / अलंकृत्य अलम् /+ल्यप् / नगरम नगाः सन्त्यरिमनिति नग+र: / म्यलोकि वि+/eोक् +लुङ् ( कर्मवाच्य ) / 1. खवाह.