SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरिते अन्वय-अमी विवेकपमुखाः गुणाः नलम् चापलम् रोद्धुम् अलम् न अभवन् किल, यत् सः स्मरः रत्याम् अनिरुद्धम् सृजति एव अयम् ईदृशः सर्ग-निसर्गः (अस्ति ) / टीका-अमी एते विवेकः उचितानुचितविचारः प्रमुखः येषु तथाभूताः (ब० बी० ) विवेकादयो गुणाः नलम् चापलम् चन्च उताम् रोद्धम् निग्रहीतुम् अत्तम् समर्थाः न अभवन् किल खलु, यत् यतः सः प्रसिद्धः स्मरः कामः रस्याम् अनुरागे, सम्मोगे वा अनिरुद्धम् अनियन्त्रितम् चपलम् अवशभिति यावत् जनम् सृजति करोति-अयम् एष ईरशः एतादृक् सर्गस्य सृष्टेः निसर्गः स्वभावः ( 10 तत्पु० ) अस्तीति शेषः / दुनिरोधो हि प्रेम-मार्ग इति भावः / / 54 / / व्याकरण-नलम् , चापलम्-ये दो कर्म इसलिए आये हैं कि रुध् धातु द्विकर्मक है 'रोद्धम् अलम्' में पर्याप्ति वचनेष्वलमर्थेषु ( पा० 3 / 4 / 66) से तुमुन् प्रत्यय हुआ है। चापलम् चपलस्य मावः चपल+अण् / रस्याम् रम् +क्तिन् भावे / हिन्दी--ये विवेक आदि गुण वास्तव में नल की चपलता रोकने में समर्थ नहीं हुए। कारण यह है कि अनुराग होने पर काम ( मनुष्य को ) चश्चल बना हो देता है-यह ऐसा सृष्टि का स्वभाव है / / 54 / / टिप्पणी-रत्यामनिरुद्धम्-यहाँ कवि ने श्लेष का प्रयोग किया है / रति अ. राग और काम की पत्नी, एवं अनिरुद्ध चपल और अनिरुद्ध नामक कामदेव का पुत्र कहलाता है / अपनी पत्नी रति में प्रद्यम्न रूप कामदेव अनिरुद्ध पुत्र को पैदा करता है- यह दूसरा अर्थ मी यहाँ निकल जाता है। साहित्यिक भाषा में इसे हम शब्दशक्त्युद्भव वस्तु ध्वनि कहेंगे। यहाँ श्लोक में पूर्वार्धगत सामान्य बात का उत्तरार्ध को विशेष बात द्वारा समर्थन किया गया है, इसलिए अर्थान्तरन्यास अलंकार है। 'सर्ग' 'सर्ग' में यमक और अलं नलं में वृत्त्यनुपास शब्दालंकार है / / 54 / / अनङ्गचिईस बिना शशाक नो यदासितुं संसदि यनवानपि / क्षणं तदारामविहारकैतवासिषेवितु देशमियेष निर्जनम् // 55 // अन्वयः-सः यदा यत्नवान् ( सन् ) अपि संसदि अनङ्ग चिह्नम् विना क्षणम् ( अपि ) आसितुम् न शश.क, तदा आराम-विहार-केतवान् निर्जनम् देशम् निषेवितुम् श्येष। टीका-सः नलः यदा यस्मिन् समये यत्नवान् मपि यत्नं कुर्वन्नपि संसदि सभायाम् अनङ्गस्य तिम् प्रलापमूर्छादिकम् (10 तत्पु० ) विना अन्तरेण चणम् क्षणकालपर्यन्तमपि प्रासितुम स्थातुम् न शंशाक पारितवान् , तदा वस्मिन् समये भारामे-उपवने विहारः विचरणम् (10 तत्पु० ) तस्य कैतवाद व्या जात् (10 तत्पु० ) निर्जनम् निर्गता जनाः यस्मात् तथाभूतम् (प्रादि ब० ब्री०) देशम् स्थानम् निषेवितुम् सेवितुम् इयेष अकामयत समां परित्यज्य देशान्तरं गन्तु., मैच्छदित्यर्थः / / 55 // ____ म्याकरण-चिहम् यहाँ विना के योग में द्वितीया है / क्षणम् में 'कालावनोरत्यन्तसंयोगे' (पा० 2 / 6 / 5) से काल के अत्यन्त संयोग होने के कारण द्वितीया हुई है। भासितुम् /मास्+ तुम् / शशाक-शिक+लिट् / विहारः वि+/ह+घञ् मावे / कैतवात् कितवस्य माव इति कितव+अण् मारे / निषेवितुम् नि उपसर्ग होने से सेव के स कोष हो जाता है /
SR No.032783
Book TitleNaishadhiya Charitam 01
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1997
Total Pages164
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy