________________ प्रथमः सर्गः अनुरोतीत्येवंशीलाम् ( उपपद तत्षु० ) मतिम = स्वरूपम् विधाय= कृत्वा वामनावतारवत् शरीरे लघुभूयेत्यर्थः मौनिना- तूष्पोकेन निःशम्देनेति यावत् परणेन = पादेन उपेतम् = प्राप्तम् पाश्वम् हंसस्य सामीप्यं येन तथाभूतः (10 बी०) सन् निभृतं हंस समीपे गत्वेत्यर्थः पापिना करेष जाम् = पक्षियम् हंसमिति यावत् स्वयम् = आत्मना (एव) समधत्त = धृतवान् गृहीतवानित्यर्थः // 124 // व्याकरण-वामनीम् वामन डी ( गौरादिस्वात् / ध्वंसी, विम्बिनी ताच्छील्ये णिनिः मौनी मुने व इति मुनि+मण , तदस्यास्तीति मौन+न् ( मतुपये ) / पता = पतन् = उत्पतन् गच्छतोतिपत् + गम् + / समधत्त सम् +/पा+रुङ् / हिन्दी-इस राजा नल ने छल से वामनावतार का सा छोटा शरीर बनाकर, दवे पाँव पास पहुँचकर हाथ से पक्षी को स्वयं (ही) पकर लिया / / 124 // टिप्पणी-यहाँ पक्षी पकड़ने की क्रिया का यथावत् वर्णन होने से स्वम वोक्ति है, साथ में शरीर को वामनावतार के शरीर से तुरुना में उपमा है। शब्दालंकार वृत्त्यनुप स है / वामनावतार के पारापिक संकेत के सम्बन्ध में पीछे 70 वौ श्लोक देखिये // 124 // तदात्तमात्मानमवेत्य संभ्रमात् पुनः पुनः प्रायसदुस्प्लवाय सः / गतो विरुत्योड्यने निराशतां करौ निरोक्षुर्दशति स्म केवचम् // 125 // अन्धवः-स आरमानम् तदायत्तम् अवेत्य संभ्रमात् उत्प्लवाय पुनः पुनः प्रायसत् ; उड्डयने निरामताम् गतः ( सन् ) विरुत्थ केवलम् निरोधु: करौ दशति स्म / ; टीका-सः हंसः पाप्मानम् = स्वम् तस्य = नलस्य भावचम् - अधीनम् तद्गृहीतमित्यर्थः (10 तत्पु०) भवेत्य =शात्वा संभ्रमात्म यात् उस्लवायड्डीय गमनाय पुनः पुनः वारं वारं प्रायसत् = प्रयासम् अकरोत् , उड्यने उत्पतने निर्गता भाशा-वस्मादिति निगशः (प्रादि ब० बी० ) तस्य मावः तत्ता ताम गतः प्राप्तः सन् निराशो मूत्वेत्यर्थः बिरुस्य = विश्व होनं शब्दं कृत्वेति यावत् केवलम् निरोदधुः = निरोधकस्य ग्राहकस्व नलस्येत्यर्थः करो-हस्तो शतिस्म =दष्टवान् / / 125 / / व्याकरण-मासम् आ+/दा+क्त द को त / प्रवेत्य अव+V+ ल्यप् / प्रायसत्+ I+Vयस् + लुङ् / उखवः उत् +/प्लु अप् / उड्ड्य ने उत् +डो+ल्युट् / निरोद्यःनि+/रुध् +तृच् कर्तरि प० / हिन्दी-उस ( हंस ) ने अपने को पकड़ा हुआ जानकर भय से उड़ने हेतु बार-बार प्रयत्न किया, ( किन्तु ) उड़ने में निराश हुआ ( वह ) क्रन्दन करके पकड़ने वाले (नल ) के हाथों को ही काटता जाता था // 125 / / टिप्पणी-यहाँ पकड़े जा रहे पक्षी के स्वभाव का यथावत् वर्णन होने से स्वमावोक्ति अथवा बाति अलंकार है / पुनः पुनः में वीप्सालंकार और अन्यत्र वृत्त्यनुपास है / / 125 / /