________________ वैषधीयचरिते भवग्रह:रोधः वाधेति यावत् न अवग्रहः इत्यनवग्रहः (नञ् तत्पु० ) यस्मिन् तथाभूत: (ब० बी० ) यो ग्रहः अभिनिवेशः निर्बन्ध इत यावत् / 'ग्रहोऽनुग्रह-निबन्ध ग्रहणेषु ग्णोद्यमे इति विश्वः ) ( कर्मधा० ) यस्यां तथाभूना (ब० वी० ) निरङ्कशाभिनिवेशेति यावत् वेधसः= विधातुः स्पृहा=इच्छा यया दिशा=मार्गेण धावति गच्छति, तया= दिशा एव, भृशम् = नितान्तम् पथा स्यात्तथा अवशः==न वशं = नियन्त्रणम् यस्मिन् तथाभूनः (ब० बो०) प्रात्मा स्वरूपं बस्य तेन (ब० व . ) विधात्रिच्छाधीनेनेत्यर्थः जनस्य = लोकस्य चित्तेन = मनसा भृशावशात्मना तृणेन घासेन वात्या=वातानां समूह इव =बेयसः स्पृहा अनुगम्यते = अनुस्त्रियते, अवशो हि तृषो येन यथा वात्या गच्छति तेनैव पथा यथा गच्छति तथैव पया विधातेच्छति तथैव लोकानां मनोऽपि करोतीति भावः // 120 / / व्याकरण-अवश्य भन्य-भवतीति भू+यत् कर्तरि ( भव्य-गेय-प्रवचनीयो०' (पा. श४।६८) से निपातित अवश्यं भव्य इति 'लुम्पेदवश्यमः कृश्ये' इस नियम से अवश्यम् के म का लोप / अवग्रहः अव+/ग्रह +पञ् / वात्या वातानां समूह इति वात+ य ('पाशादिभ्योयः' पा० 4 / 2 / 46 ) / - हिन्दी-अवश्य होनहार बातों में जिस ओर विधाता की बेरोक-टोक हठ वाली इच्छा जाती है, उसी ओर लोगों का अत्यन्त विवश हुआ मन (भी) उसके पीछे-पीछे इस तरह जाता है जैसे अत्यन्त विवश हुआ तिनका आँधी-तूफान के पीछे-पोछे जाया करता है // 120 // टिप्पणी-यह कितनी विचित्र बात है राजा नल के धीरोदात्त नायक होने पर भी उसका मन हंसके प्रति चञ्चल हो उठा और वह उसे पकड़ने की सोचने लगा। नल भी क्या करता। यह तो सब विधाता की इच्छा है कि नल हम को पकड़े और उसे माध्यम बनाकर दमयन्ती के साथ विवाह की योजना बनावे / यहाँ विधाता को इच्छा के पीछे जन-मन के जाने की तुलना वात्या के पीछे-पीछे नाने वाले तृण से करने से उपमा है। “ग्रहग्रहा" में छेक और अन्यत्र वृत्त्यनुप्रास है // 120 // भथावलम्ब्य क्षणमेकपादिकां तदा निदद्रावुपपल्वलं रखगः / स तिर्यगावर्जितकन्धरः शिरः पिधाय पक्षेण रतिलमाल सः // 121 // अन्धयः-अथ तदा रति क्लमालमः स खगः एकरादिकाम् अबलम्ब्य तिर्यगावर्जित-कन्धर: पक्षेप शिरः पिधाय क्षणम् उपल्बलम् निददौ / टोका-अथ = अनन्तरम् तदा तस्मिन् समये रतेः = सम्भोगस्य यः क्लमः खेदः ( ष. तत्पु० ) तेन अलसः= आलस्ययुक्तः ( तृ० तत्पु० ) स खग = पक्षी हंस इत्यर्थः एकपादिकाम् = एक: पादोऽस्थामस्तोति तथोक्ताम् स्थिनिम् अवलरूप = आश्रित्य एकपादेन स्थि वेत्यर्थः लियंक = वकं यथा स्यात्तथा श्रावर्जिता = नीचैः कृता ( सृप्सुपेति समासः ) कन्धरा=ग्रीवा ( कर्मधा० ) येन तथाभूतः ( ब० व्र'०) पक्षण = गरुता शिरःशीर्षम् पिधाय = आच्छाद्य उपपल्वलम् = पल्बलस्य समीपमिति ( अव्ययीभाव ) क्षणम् = मुहूर्तम् निदद्रौ= सुष्याप / ब्याकरण-रकपादिकाम् ( स्थितिम् ) एकश्चासौ पादः एकादः सोऽस्यामस्तोति एकपाद +