SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ - नैषधीयचरिते प्रकाममादित्यमवाप्य कण्टकैः करम्बितामोदभरं विवृण्वती / धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्प्रभवाप्सरायिता // 115 // अन्धयः-आदित्यम् अवाप्य कण्टकैः प्रकामम् करम्भिता आमोद-मरम् विवृण्वती दिवा धृतस्फुट-श्री-गृह-विग्रहा यत्प्रमवा सरोजिनी अप्सरायिता / टीका-आदित्यम् =सूर्यम् अथ च देवम् इन्द्रमित्यर्थः भवाप्य = प्राप्य कण्टक-नालगतेः तीक्ष्याः अवयवैः, अथ च रोमाः प्रकामम् भृशम् यथा स्यात्तथा, आदित्यपक्षे इद आदित्यस्य विशेषणम् प्रकृष्टः कामः= कामविकारो यस्य तथाभूतम् ( ब० वी०) करम्बितायुक्ता आमो. दस्य = सौरभस्य भरम-बाहुल्यम् ( 10 तत्पु० ) अथ च प्रामोदस्य= हर्षस्य भरम् , विवृण्वती प्रकटयन्ती दिवा=दिने धृतः स्फुरानि = विकसितानि श्रीगृहाखि = कमलानि (कर्मधा०) कमलंहि लक्ष्म्या गृहं भवति अतएव सा पद्मालयेत्यप्युच्यते एव विग्रहः-शरीरम् (वर्मधा० ) यया, अथ च दिवा स्वर्गेण धृतः स्फुटाया = देदीप्यमानायाः ( कर्मधा० ) श्रियः=शामायाः (10 तत्पु०) गृहं = प्रास्पदम् (50 तत्पु० ) विग्रहः शरीरं ( कर्मधा० ) यस्याः सा ( ब० व्रो०) स्वर्गवासिनीत्यर्थः यत्प्रभवा = यः (तडागः ) प्रभवः= उत्पत्तिस्यानं यस्याः तमाभूता ( ब० जी०) सरोजिनी कमलिनी अप्परायिता अप्सरा व आचरिता। अत्र सरोजिनीति जातावेकवचनम् सरोजिन्योऽप्सरसा तुल्या आसन्निति भावः // 115 // ग्याकरण-श्रादित्यः अदितेः अपत्यं पुमान् इति अदिति + यः। सरोजिनी सरोजानि अस्यां सन्तोति सरोज+इन् + डीप ( कमललता ) / प्रभवः प्रभवत्यस्मादिति प्र-भू+अप् पञ्चम्यर्थे / अप्सरायिता अद्भूयः सरन्ति = उद्गच्छन्तीति अप+स-+-असुन् अप्सरसः ('अप्सु निर्मथनादेव रसात् तस्माद्वरस्त्रियः। उत्पेतुर्मनुजश्रेष्ट ! तस्मादप्सरसोऽभवन्' (रामा० ) अप्सरा इव आचरतीति अप्सरस् +क्यङ् सलोपश्च / / हिन्दी-आदित्य ( सूर्य के प्रकाश ) को प्राप्त करके कण्टकों ( कोटी ) से भरी, आमोद ( सौरम ) का अतिशय प्रकट करती हुई, दिन में खिले हुए कमलों को ( हो ) शरीर-रूप में धारण किये हुए जिस ( तडाग ) को कमलिनियो अत्यधिक कामविकार वाले आदित्य ( इन्द्र ) को प्राप्त करके कण्टकों (रोमाञ्चों ) से भरी, आमोद ( हर्ष ) का अतिशय प्रकट करती हुई उन अप्सराओं के समान थीं / जिन देदीप्यमान सौन्दर्यास्पद शरीरवालियों को स्वर्गलोक धारण किये हुए है // 115 // टिप्पणी--अप्सराये समुद्र में रहा करतो हैं और मन्थन के समय निकलीं। इस तड़ाग में भी सरोजिनियों के रूप में अप्सरायें वास कर रही हैं। दोनों का समान धर्म बताने हेतु कवि ने श्लेष का सहारा लिया है। अधिकतर साधर्म्य श्लेष के कारण शाब्द हो है, किन्तु जलनिवास और सौन्दर्य में साधर्म्य वास्तविक भी है। इस तरह यहाँ श्लेषानुपापित उपमा है। शब्दालंकार वृत्यनुपास है।।११।। यदम्बुपूरप्रतिबिम्बितायतिमरुत्तरङ्गस्तरलस्तटद्रुमः। निमज्य मैनाकमहीभृतः सतस्ततान पक्षान्धुवतः सपक्षताम् // 116 //
SR No.032783
Book TitleNaishadhiya Charitam 01
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1997
Total Pages164
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy