________________ - त्रयोदशः सर्गः। णुरहितशुण्डः इत्यर्थः, सहदानवारिः मदजलसहितः, उत्पद्मकस्य उद्भतबिन्दुजालकस्य, आननस्य सखा तद्युक्तः, पनकालङ्कृतानन इत्यर्थः, 'पद्मकं बिन्दुजालकम्' इत्यमरः, अलङ्करणभावम् इतः अलङ्कारत्वं प्राप्तैः, रत्नैःमणिभिः, न दीनो न शून्यः. तयुक्त इत्यर्थः, अस्य नलस्य, कुम्भी दन्ती, हस्ती इत्यर्थः, 'कुम्भी कलशदन्तिनोः' इति वैजयन्ती, सुखं यथा तथा नापीरसीमनि सेना मुखभागे, रवान् बृंहणानि, आतनोति // 22 // वरुणपक्षमें-इसके सेना ( तट ) समीपमें गम्भीर ध्वनिवाला, विशाल ( अथवाक्षीरसागर आदि सात समुद्रों के होनेसे बहुत ), नक्रयुक्त, मकरयुक्त, विष्णुयुक्त और खिले हुए कमलों के वनोंसे युक्त अथा-श्रेष्ठ शोभावाले काननों ( वनों) से युक्त, अथवा--उत्कृष्ट लक्ष्मी (स्वकन्या) तथा जलवाला समुद्र अत्यन्न उपकरणत्व (साधन सामग्रीत्व ) को प्राप्त रत्नों के द्वारा ( अथवा-देहमें स्थितिको प्राप्त अर्थात् स्वदेहोत्पन्न, अथवा-भूषण होनेसे ( वरुणके ) देह में स्थित; अथवा-भूषणत्वको प्राप्त अर्थात् भूषण बने हुए रत्नोंसे ) इस ( वरुण ) के सुखको बढ़ाता है / __ नलपक्षमें-इसके सेनाविभाग ( या-सेनाके आगे) मेघतुल्य शब्द करनेवाले, समान ( यथोचित आरोहावरोहयुक्त) सूंडवाले, मदजलसे युक्त, पद्मक (कुम्भस्थलके पास पद्माकार (बिन्दु ) युक्त मुखवाले, भूषणत्व को प्राप्त अर्थात् भूषण बने हुए रत्नोंसे अदीन रहित ( सहित ) बहुत-से हाथी सुखपूर्वक ध्वनि करते ( गरजते ) हैं // 22 // सस्यन्दनैः प्रवहणैः प्रतिकूलपातं का वाहिनी न तनुते पुनरस्य नाम ? / तस्या विलासवति ! कर्कशताश्रिता या ब्रमः कथं बहुतया सिकता वयं ताः ? / / ___ सस्यन्दनैरिति / विलासवति ! हे भैमि ! अस्य वरुणस्य सम्बन्धिनी, का पुनर्वाः हिनी, नदी, सस्यन्दनैः स्रतिसहितैः, अविच्छेदेन प्रवर्तनशीलैः इत्यर्थः, प्रवहणः प्रवा हैः, तरङ्गैरिति यावत् , प्रतिकूलं कूले कूले, पातं, न तनुते नाम ? सर्वाऽपि कूलं पातयतीत्यर्थः; किञ्च तस्या वाहिन्याः सम्बन्धिन्यः, कर्कशतां कार्कश्यं, श्रिता याः सिकता बालुकाः, ताबहुतया अपरिमितत्वेन, वयं कथं ब्रूमः ? कथंसङ्ख्यातुं शक्नुमः इत्यर्थः, नैव शक्नुम इति भावः / अन्यत्र तु-सस्यन्दनः सरथैः, प्रवहणः कीरथैः उपलक्षिता, 'कीरथः प्रवहणम्' इत्यमरः, अस्य नलस्य, का वाहिनी सेना प्रतिकू. लानां प्रत्यर्थिनां, पातं नाशं, न तनुते ? किञ्च कर्काणां श्वेताश्वानां, 'कर्कः कर्केतने वह्नी शुक्लाश्वे दर्पणे घटे' इति मेदिनी, शतैः आश्रितायाः तस्या वाहिन्याः, ताः प्रसिद्धाः, असिकताः असिः प्रहरणमेषामस्तीति असिकाः तेषां भावः असिकताः ताः खङ्गिकत्वानि, 'प्रहरणम्' इति ठक् , बहुतया वयं कथं ब्रमः ? // 23 // वरुणपक्षमें-हे विलासवति ( दमयन्ति )! भला कौन नदी बहावयुक्त ( अथवाझरनोंसे युक्त ) प्रवाहोंसे तीरके प्रति गमन नहीं करती अर्थात् सभी करती हैं ( अथवाप्रत्येक तीरको नहीं गिराती अर्थात् सभी नदियां प्रत्येक तीरको गिराती हैं ) / हम उसके 50 नै० उ०