________________ त्रयोदशः सर्गः। देवीका वचन-समूह उन दोनों के विषयमें वैसी ही शङ्का उत्पन्न कर चूर्ण-चूर्णनके समान ही हुआ अर्थात् सरस्वती देवीके 'यम-नल' विषयक वचन-समूहसे दमयन्तीके सन्देहयुक्त चित्तमे एक और सन्देह उत्पन्न हो गया, उस वचन-समूहसे कोई लाभ नहीं हुआ ] // 19 / / नत्रापि तत्रभवती भृशसंशयालोरालोक्य सा विधिनिषेधनिवृत्तिमस्याः। पाथ पनि प्रति घृताभिमुखाङ्गलीकपाणिः क्रमोचितमुधाक्रमताभिधातु // तत्रेति / सा भवती तत्रभवती पूज्या, 'इतराभ्योऽपि दृश्यन्ते' इति त्रल-प्रत्ययः, सा सरस्वती, तत्रापि तस्मिन् पुरुषेऽपि, यमेऽपीत्यर्थः, भृशं संगयालोः सांशयिक्याः, 'शीडो वाच्यः' इत्यालुच , अस्या दमयन्त्याः, विधिनिषेधयोः प्रवृत्तिनिवृत्त्योः, निवृत्तिमभावम् , औदासीन्यमिति यावत् , आलोक्य क्रमोचितं क्रमप्राप्तं, पाथःपतिम् अप्पतिं वरुणं प्रति, ताः प्रसारिताः, अभिसुखा अङ्गुल्यो यस्य स नाभिमुखामुलीकः. 'नद्यतश्च' इति कप , तादृशः पाणिर्यस्याः सा तादृशी सती, अभिधातुम् उपाक्रमत उपक्रान्तवती, क्रमेर्लङ् 'प्रोपाभ्यां समर्थाभ्याम्' इति तङ // 20 // ___ उस ( यम ) में भी अत्यन्त सन्देहयुक्त इस ( दमयन्ती) के विधि तथा निषेध अर्थात स्वीकृति या त्यागके अभावको देखकर पूज्य सरस्वती देवीने जलाधीश (वरुण ) के सामने हाथकी अङ्गुलि रखकर ( वरुणको हाथकी अजुलिसे दिखाकर ) क्रमके योग्य (क्रमानुसार ) कहना आरम्भ किया / / 20 / / / या सर्वतोमुखतया व्यवतिष्ठमाना यादोरणैजयति नैकविदारका या। एतस्य भूरितरवारिनिधिश्चमूः सा यस्याः प्रतीतिविषयः परतो न रोधः // ___ येति / या चमूः सेना, सर्वतोमुखतया सर्वतो मुखं यस्येति सर्वतोमुखं जलं तस्य भावः तत्तया जलत्वेनेत्यर्थः, 'आपः स्त्री भूम्नि वारि सलिलं कमलं जलम् / पुष्करं सर्वतोमुखम्' इत्यमरः, व्यवतिष्ठमाना व्यवस्थितस्वरूपा, जलरूपेत्यथः, नक अनेके, नर्थस्य न-शब्दस्य सुप्सुपेति समासः, विदारकाः कूपकाख्याः शुकन. दादेर्जलधारणयोग्याः कूपप्रतिकृतयो गर्ता यस्यां तादृशी, 'फूपकास्तु विदारकाः' इत्यमरः, या चमूः, वारिनिधिरूपेत्यर्थः, यादसा जलजन्तूनां, रगैः शब्दः, जयति प्रकाशते, यस्याः वारिनिधिरूपायाः चम्वा इत्यर्थः, परतो रोधः परं तोरं, सार्यविभ. तिकस्तसिल, प्रतीतिविपयो न अदृश्यम् इत्यर्थः, एतस्य वरुणस्य, सा चमू रितरो महत्तरः, वारिनिधिः समुद्रः / अन्यत्र तु-या चमूः सर्वतोमुखतया सावपथिकतया, व्यवतिष्ठमाना वर्तमाना, नैकान् अनेकान् विदारयन्तीति नकविदाराः अनेकरिपु. नाशकाः, कर्मण्यण , काया विग्रहा यस्यां सा तादृशी, या चमूर्दोष्णां रणैः दोरीः बाहुयुद्धः, 'भुजवाहू प्रवेष्टो दोः' इत्यमरः, जयति, यस्याः परतः परेभ्यः, रोधः प्रतिरोधः, प्रतीतिविषयो ज्ञानविषयीभूतः, न या केनापि प्रतिरोद्ध न शक्यते इत्यर्थः, एतस्य नलस्य, सा चमूः भूरीणां तरवारीणांम् आयुधविशेषाणां, निधिः आकरः //