________________ 1580 नैषधमहाकाव्यम् / चषकं पानपात्रं यस्मिन्नेवभूत इवायमिति अभिधानाय वर्णनायः वर्णयितुं सुशकः सुखेन शक्यः / चन्द्रो धावल्याद् वृत्तस्वाच्च पीयूषपूर्णः सूर्यकान्तमणिक इव, कलङ्कश्श नोलमणिघटितं चषकमिव दृश्यते पश्येत्यर्थः / यथा मणिकस्थोदकाद्यद्धरणाय मणिक. मुखे चषकः स्थाप्यते, तथा ताराभिः परस्परं मिलिस्वा 'सुधापानं कर्तुं परिवेष्टितस्य सुधापूरितस्यास्यापि चन्द्रमणिकस्य मुखे सुधोद्धरणाय शशनामा नीलमणिचषको निक्षिप्त इत्युत्प्रेक्षितुं शक्यत इत्यर्थः / 'चषकोऽस्त्री पानपात्रम्' इत्यमरः / सपोतेः, वोपसर्जनस्य' इति वा 'सहस्य सः संज्ञायाम्' इत्यत्र 'सहस्य सः' इति योगवि. भागाद्वा सहस्य सः। कविभिः, खलर्थयोगान्न षष्ठी, सुशक इति खल // 144 // हे प्रिये ! सम्यक् प्रकारको प्रोति होने के कारण साथमें पान करनेसे ( अथवा-साथमें पान करनेसे सम्यक् प्रकार की प्रीति होनेसे ) तार।-समूहसे युक्त चन्द्रमा सूर्यकान्तमणिके पत्थर से बनाया गया ( सुश रखनेका ) कलश है और शशक उससे सुधा निकालने के लिए नीलमणि ( नीलम ) से बनाया गया प्याला है' ऐसा वर्णन करना उत्प्रेक्षा करनेवाले श्रोहर्षादि कवियों के क्षिर बहुत सरल ( एवं समुचित) है। [ स्वच्छवर्ण चन्द्रमा सूर्यकान्त मणिके बने हुए सुधापात्रके समान तथा उसके मध्यस्थ कृष्णवर्ण शशकाकार कलङ्क सुधा निकालने के लिए छोटे प्याले के समान प्रतीत होता है, कवियोंको ऐसी उत्प्रेक्षा करनी चाहिये ] // 144 // आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं शङ्के सुन्दरि ! शर्वरोपरिवृढस्तेनैष दोषाकरः / आदायेन्दुमृगादपीह निहिते पश्यामि सारं दृशौ त्वद्वक्त्रे सति वा विधौ धृतिमयं दध्यादनन्धः कुतः 1 // 14 // आस्यमिति / हे सुन्दरि! विधिना शीतमयूखस्य मण्डलं बिम्बं तस्य वृत्तस्वाहा. दत्वादिगुगानाकृष्य गृहीत्वा ते आस्यं यतो निर्मितं तेन गुगगगोकर्षेग हेतुना शर्वर्याः परिवृढः प्रभुश्चन्द्रो दोषाणामाकर उत्पत्तिस्थानं, न तु दोषा रात्रिस्तरकारि. स्वा होषाकर इत्यर्थ इत्यहं शके। तथा-इन्दोम॑गास्सकाशासारं दृशावादाय अति. श्रेष्ठे नेत्रे गृहीत्वा इह भवन्मुखे निहिते इत्यहं जाने। कुतो ज्ञातमित्यत आहसुन्दरतरे स्वद्वक्त्रे जागरूके सति अनन्धश्वनुष्मानुभयतारतम्यविचारचतुरोऽयं मृगो विधौ चन्द्रे प्रति स्थितिम्, अथ च-समोचोनाधारपरितोषं, कुतो वा दध्याद्धारयेत्, अपि तु न कथंचित् ; तस्मान्नेत्रोद्धरणादन्धस्वेनेव स्वन्मखरामणीयकादशंनादन्यत्र गन्तुमशक्तेश्च स्वन्मुखं त्यक्त्वात्रैवायं स्थित इत्यर्थः / स्वन्मुखं चन्द्रादधिकम् , नेत्रे च मृगनेत्राभ्यामधिके इति भावः। 'सारे' इति क्वचित्पाठः // 142 / / __ हे सुन्दरि ! (ब्रह्माने ) चन्द्रमण्डलसे (आह्वादकत्वादि) गुणों को निकालकर तुम्हारे मुखको बनाया, इसी कारणसे निशानाथ यह चन्द्रमा दोषाकर ( दोषों का खजाना, पक्षा