SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ द्वाविंशः सर्गः 1573 का प्रतिमट जो एक है वह सिंहनीका पुत्र अर्थात सिंह है-सिंह नहीं होते हुए भी सिंह बननेवालेका प्रतिभट सिंहको होना उचित ही है। पद्म तथा चन्द्रमा-दोनोंसे भी तुम्हारा मुख श्रेष्ठ है ] // 137 // यत्पूजां नयनद्वयोत्पलमयीं वेधा व्यधात्पद्मभू वाक्पारीणरुचिः स चेन्मुखमयं पद्मः प्रिये ! तावकम् | कः शीतांशुरसौ तदा ? मखमृगव्याधोत्तमाङ्गस्थल स्थास्नुस्वस्तटिनीतटावनिवनीवानीरवासी बकः // 138 / यदिति / हे प्रिये ! वेधा नयनद्वयमेवोत्पलं तन्मयीं तद्रूपां तद्रचितां यस्या पद्मस्य पूजां व्यधाद्वयरचयत् / यतः श्रीविष्णोर्नाभौ वर्तमानास्पद्माद्भवतीति पद्मभूः / स्वजनकस्य यस्य पद्मस्य पितृभक्त्या नेत्रद्वयेनैव नीलोत्पलयुगेन महती पूजामकृत। वाक्पारीणा वाचः परतीरे भवा वाचा वर्णयितुमशक्या रुचिर्यस्य सोऽयं पनश्चेत्ता. वकं मुखं स एव भवन्मुखरूपो जानः, अनन्तरं ब्रह्मणा स्वपितृबुद्धया नेत्रनीलोत्पलाभ्यां कृतपूजस्वादन तव मुखे नेत्रनीलोत्पले दृश्येते इत्यर्थ इति चेत् , तदा तर्हि असौ शीतांशुः को नाम, अपि तु न कश्चित् / त्वन्मुखस्य पुरस्तादयं, स्मरणा. होऽपि नेत्यर्थः / तीसौ क इति चेत्तत्राह-अयं बकः / 'किंभूतः ? दक्षमख एव मृगस्तस्य व्याधो हरस्तस्योत्तमा शिरस्तल्लक्षणे स्थले स्थास्नुः स्थितिशीला स्वस्त. टिनी गङ्गा तस्यास्तटावन्यां तीरभूम्यां या वनी महदल्पं वा यत्काननं यत्र ये वानीरा वेतसास्तन्मध्यवासी। चन्द्रश्च हरजटाजूटवासीति प्रसिद्धम् / 'वाक्पारीणरुचिः' इति ब्रह्मविशेषणं वा / अत्र यदपत्यस्य ब्रह्मणोऽपि सौन्दर्य वागगोचरः, तपितुः पद्मस्य सौन्दर्य मनसोऽपि गोचरो न भवतीत्यर्थः / स्वन्मुखस्य चन्द्रस्य च महदन्तरम् , साम्य संभावनापि नास्तीति भावः / एतेन चन्द्रादिसुन्दरवन्दं ब्रह्मणा सृष्टम् , भव. दीयमुखपद्म तु ब्रह्मणोऽपि स्त्रष्टत्वात्सर्वाधिकमिति सूचितम् / 'मखगृग-' इत्या. दिना चन्द्रस्यातिदेन्यं सूचितम् , त्क्न्मुखसाम्यप्राप्त्यर्थ तपश्चरणं च सूचितम् / अन्योऽपि विशिष्टवस्तुप्राप्तये शिवस्थानयुक्तनदीतीरवानीरवासी तपस्यति / नदीतीर. वानीरवासित्वं बकजातिः / वाक्पारीणा, भवार्थे 'राष्टावारपाराद्धखौ' इत्यत्र 'अवार. पाराद्विपरीतादपि विगृहीतादपि' इति वचनात्खः // 138 // हे प्रिये ! (विष्णु भगवान्की नाभिके) कमलसे उत्पन्न ब्रह्माने (कमलको अपना पिता-उत्पादक होनेसे ) नेत्रद्वयरूप कमलमयी जिस (कमल) की पूजा की, कहनेसे अवर्जनीय कान्तिवाला वह कमल यदि तुम्हारा मुख है तो यह चन्द्रमा कौन है ? (जगत्स्रष्टा ब्रह्माके भी पिता कमलरूप तुम्हारे मुखके सामने चन्द्रमा कुछ नहीं है। तब इस आकाशमें दृश्यमान यह श्वेतवर्ण क्या है ? ऐसी शक्का होनेपर यह दक्षप्रजापतिके )
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy