SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सगः / 783 धकार दोलायमान ( सन्देह युक्त) चित्तवाली दमयन्ती को विचारकर उस भगवती ( सरस्वती देवी) ने वायुके मित्र अर्थात् अग्निको सङ्केत कर इस ( दमयन्ती) से वचनमालाकी सृष्टि की अर्थात् बोली // 8 // एष प्रतापनिधिरुद्गतिमान् सदाऽयं किं नाम नार्जितमनेन धनञ्जयेन ? | हेम प्रभूतमधिगच्छ शुचेरमुडमान्नास्त्येव कस्यचन भास्वररूपसम्पत् / 6 / / __एष इति / एष वीरः, प्रतापस्य तेजसः, निधिः, अयं सदा उद्गतिमान् उद्ध्वज्वलनवान् , धनानि विचित्रवस्तूनि जयतीति धनञ्जयो धनञ्जयसंज्ञकः पार्थः, अर्जुनः इति यावत् , 'संज्ञायां भृतवृजि-' इत्यादिना खचि मुमागमः तेन की, अनेन अग्निना कारणेन, किं नाम किं किल, नार्जितम् ? न लब्धम् ? खाण्डवदहनकाले सन्तुष्टस्याग्नेः सकाशात् रथाक्ष यतूगगाण्डीवादिकं प्राप्य पार्थेन विजित्य सर्वञ्च उपलब्धमेवेत्यर्थः; केचित्त-धनायेन अग्निना, 'धनञ्जयः सर्पभेदे ककुभे देहमारुते / पार्थेऽग्नौ' इति मेदिनी, अनेन का, किं नाम अग्निश्वानरो वह्निरियादिकं किं नामधेयमिति व्याचक्षते; हेम सुवर्ग,शुचेः शुचिनामकात् , अमुष्मात् अग्नेः, 'शुचिग्रीष्मा ग्निगारेप्वाषाढ़े शुद्धमन्त्रिगि' इति मेदिनी, प्रभूतम् उद्भतम् , अधिगच्छ विद्धि 'अग्नेरपत्थं सुवर्गम्' इति स्मरणादिति भावः। भास्वररूपस्य रूपान्तरप्रकाशकरूपस्य, सम्पत् समृद्धिः, कस्यचन इतोऽन्यस्य कस्यचिदपि, नास्येव / अन्यत्र तुएषः प्रतापस्य कोपदण्डजतेजा विशेषस्य, निधिः, 'स प्रतापः प्रभावश्च यत्तेजः कोष. दण्डजम्' इत्यमरः, अयं नलः, सदा उद्गतिमान् उदयवान् , नित्याभ्युदयशील इत्यर्थः; अनेन का, जयेन करणेन, किं नाम धनं नार्जितम् ? जयेनव सर्वसत्पादितम् इत्यर्थः, 'क्षत्रियस्य विजितम्' इति स्मरणादिति भावः, शुवेः पवित्रात्, अमुष्मात् नलात् प्रभूतं प्राज्यं, हेम सुवर्गम् , अधिगच्छ प्राप्नुहि, एतत्परिग्रहात् आढ्या भवेत्यर्थः; भाः कान्तिः, सरः कण्ठध्वनिः, रूपंसौन्दय, तेषां सम्पत् कस्यचन इतोऽन्यस्य कस्यापि, नास्त्येव // 9 // अग्निपत में-यह प्रताप ( तेज या उष्णता ) के निधि, सदा ऊर्ध्व गमनशील अर्थात ऊपरकी ओर जलनेवाला है / अर्जुन ने इससे किस धनको नहीं पाया अर्थात् स्वाण्डववनमें अग्निकी रक्षा करके अर्जुनने सन्तुष्ट हस अग्निसे रथ, अक्षय तरकस और गाण्डोव आदि बहुत धनको पाया है / ( अथवा ---इस धनजय अर्थात् अग्मिने किस नाम ( अग्नि, वैश्वानर, वह्नि, "संज्ञा ) को नहीं पाया है ? अर्थात् बहुतसे नामोंको पाया है / अथवा-इसने क्या नहीं पाया ? अर्थात् सब कुछ पाया हैं / अथवा-'धनञ्जय' इस सार्धक नामसे इसने किस नामको नही पाया ? अर्थात् सा नामों को पाया हैं ) 'शुचि' (संज्ञक ) इससे सुवर्ण को उत्पत्ति जानो ( अथवा-'शुचि' अर्थात् निर्दोष इससे ( विवाह करके ) अधिक परि 1. 'नास्त्वेव' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy