SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् / मूर्धाभिषिक्तः खलु यो ग्रहाणां यद्भासमास्कन्दितऋक्षशोभम् / दिवान्धकारं स्फुटलब्धरूपमालोकतालोकमुलूकलोकः / / 37 / / मूर्धेति / यो रविः नवानां ग्रहाणां मध्ये खलु निश्चितं मूर्धाभिषिक्तो राजा। उलूकानां लोकः सङ्घस्तस्य रवेर्भया दीप्त्या समास्कन्दिता नितरां पराभूता ऋक्ष. शोभा नक्षत्रकान्तिस्मिस्तत् / तथा,-स्फुटमुपलब्धानि अन्येन जनेन दृष्टानि घटादिस्वरूपाणि यस्मिस्ताहशमपि दिवा कर्मीभूतं दिनमन्धकारमेवालोकत / दिने तस्य दर्शनाशक्तर्दिनमन्धकाररूपस्वेनैव मेने इत्यर्थः / तथा,-व्यक्तं लब्धानि घटादिरूपाणि यत्र तादृशमन्धकारमेवालोकमपश्यदर्शनसहकारिप्रकाशरूपत्वेनैव मेने / (अर्थाद्रानावित्यर्थः।) अन्धकारं स्फुटलब्धरूपमित्यावृत्त्या योज्यम् / तेन तमसा विपरीतदृश एव भवन्तीति व्यज्यते / एवंविधमन्धकारं च स्फुटमतिप्रसिद्ध शुक्लभास्वरात्मकं लब्धं रूपं येन तादृशमालोकमेवापश्यत् / कृष्णरूपमपि तमः शुक्लभास्वरालोकरवेनापश्यदिति विरुद्धमित्यर्थः / अथ च, यो ग्रहराजः सूर्यः, आक्रान्तनक्षत्रलचमीकां तद्भासं सूर्यदीप्तिमेवायमुलुकलोको दिवा दिनेऽन्धकारमा पश्यत् / रात्री चान्धकारमालोकमपश्यत् ; दिने सूर्यालोक एव तमः, रात्री च तम एव सूर्यालोक इति ददशेत्यर्थः / कीही तदासम् ? कीदृशमन्धकारम् ? स्फुटमुप. लब्धानि घटादिरूपाणि यस्यामन्यजनेन तादृशीम् , स्फुटं संजातस्वरूपलाभं चेत्यः न्धकारस्य नपुंसकत्वान्नपुंसकैकशेषेकवद्भावेन वा व्याख्येयम् / सूर्यदीप्त्याऽसमा. स्कन्दिताऽपराभूता नक्षत्रलक्ष्मीयंत्र तम् , अन्धकारविशेषणं वा / रात्रौ सूर्यः दीप्तेरभावादतिरस्कृत नक्षत्रशोभामित्यर्थः।सूर्यदीप्तेरेव समास्कन्दनसामर्थ्यात्तमसैव रात्रौ यत्तिरस्करणं तेन नक्षत्रशोभा यस्मिन्निति वा इत्यादिव्याख्यानानि ज्ञातग्यानि / 'लचमीम्' इति पाठे-नदीस्वेऽपि समासान्तविधेरनित्यत्वात्कबभावः / 'मूर्धाभिषिक्तो राजन्यः' 'अन्धकारोऽस्त्रियाम्' इत्यमरः॥ 37 // ___ जो सूर्य ग्रहोंमें मूर्धाभिषिक्त राजा है, उल्लुओंके समुदायने उस सूर्यको प्रभासे पराभूत नक्षत्र-प्रकाशवाले तथा ( उल्लूसे अतिरिक्त दूसरे लोगों के द्वारा ) स्पष्ट दिखलायी देता है ( घट-पटादिका ) स्वरूप जिसमें ऐसे दिनको अन्धकार रूपमें देखा ( जिसमें सूर्यकान्तिने नक्षत्र-शोभाको नष्ट कर दिया है तथा सब घट-पटादि पदार्थोको लोग स्पष्टतः देख रहे हैं, उस दिनको भी उल्लुओंने अन्धकार माना ) तथा ( रात्रिमें ) उस सूर्य के प्रभासे अपराभूत नक्षत्र-प्रकाशवाले तथा ( उल्लुओं के द्वारा ) स्पष्ट दिखलायी देता है (घट. पदादिका) स्वरूप जिसमें ऐसे अन्धकारको प्रकाशरूपमें देखा अर्थात् उक्तरूप दिनको अन्धकार तथा अन्धकारको प्रकाश समझा / अथ च-जो सूर्य ग्रहराज है, उल्लुओं के समइने दिनमें उस सूर्य-प्रकाशके द्वारा नष्ट किये गये नक्षत्र-प्रकाशवाले एवं दूसरोंको दृश्यमान घट-पदादिस्वरूपवाले प्रकाशको अन्धकार मानो तथा रात्रिमें उस सूर्य-प्रकाशके
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy