SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ 1514 नैषधमहाकाव्यम् / सदुपपत्तिकं, नस्वन्यदिति मे मतं संमतम् / खलु यस्मात्कारणात् (संप्रदायविदः) तद्दर्शनं वैशेषिकं शास्त्र औलूकमाहुर्वदन्ति / अत एव तमसस्तत्त्वनिरूपणायानारो. पितस्वरूपनिरूपणाय चमं समर्थम् / उलूकस्य घूकस्य संबन्धि दृश्यतेऽनेनेति दर्शनं नेत्रं हि तमस्यपि घटपटांदिस्वरूपाणां याथाम्यदर्शने समर्थं भवति / नैशेषिकमप्युलूकापरनाम्ना कणादमुनिना प्रोक्तमित्यौलकं दर्शनम् / ततश्चैतदपि तमस्तत्त्व. निरूपणाय समर्थमिति युक्तमित्यर्थ इति शब्दच्छलम् / वैशेषिकदर्शने च 'किमिदं' तमो भावरूपं अभावरूपं वा ? इति संदेहे 'भासामभाव एव तमः' इति सूत्राविरो. धेन व्योमशिवाचार्यादयः षट्पदार्थवैधयेणाभावरूपमेव तमो न्यरूपयन् / श्रीधराचार्यास्तु-'आरोपितं भूरूपमेव तमः' इति निर्वर्ण्य 'भासामभावे सत्येव तमःप्रतीते. र्भाभाव एव तमः' इत्युक्तमिति सूत्रविरोधं पर्यहार्षुः / एतदसहमानाः श्रीमदुदयना. चार्यादयः पुनर्भासामभावमेव तमस्त्वेन निरणैषुः / यस्मात्तदौलूकं दर्शनं वैशेषिकादिशास्त्रं तमस्तत्त्वनिरूपणायां समं समर्थमाहुरिति वान्वयः। महत्यन्धकारे सत्यपि घटादिपदार्थजातं को वा पश्यतीति ध्वान्तनिरूपणायां क्रियमाणायां घकनेत्रमेव चारु सर्वेभ्योऽप्यधिकमिति मम मतं मतं पुनः पुनः संमतमित्यर्थः / उलूकनेत्रमेव महान्धकारे घटादि विलोकयितुं समर्थम् / अन्यदीयनेत्राणां स्वान्ध्य. मेव जातमिति भावः / यतो वैशेषिकं घटादीन्विशेषान्वेत्ति तादृशम् / महान्धकारे घकनेत्रमेव घटादीन्भेदेन जानाति, नस्वन्यदीयं नेत्रम, तस्मात्तदेव चार्विति / तत्र वृद्धसंमत्यर्थमुत्तरार्धम् / उलूकवृत्त्या कणानत्तीति कणादः, तस्य कणादस्यैवोलूक इति नाम, तेन प्रोक्तवादौलूकम् / वामं सख्ये प्रतीपे च द्रविणे चातिसुन्दरे' इति विश्वः / वामोरु, 'संहितशफ-' इत्यादिनोङि नदीस्वाद्धस्वः। औलकम्, 'तेन प्रोक्तम्' इत्यण / पक्षे 'तस्येदम्' इति // 35 // हे वाम रु ! अन्धकारके स्वरूप-निरूपणके विषयमें वैशेषिक मत ( कणादोक्त दर्शनशास्त्र ) युक्तियुक्त है, ऐसा मेरा सिद्धान्त है, क्योंकि ( सम्प्रदायको जाननेवाले लोग) उस वैशेषिक मतको मौलूक दर्शन ( कणादोक्त शास्त्र-विशेष, पक्षा०-उल्लूका नेत्र) कहते हैं, अत एव अन्धकारकी वास्तविकताका निरूपण करने के लिए वही (औलूक दर्शन ही ) समर्थ है / [ उल्लूका नेत्र अन्धकारमें घट-पटादि समस्त पदार्थोंको वास्तविकरूपमें देखता है, इस वास्ते उल्लू के समान कणको खानेवाले 'कणाद' नामसे प्रसिद्ध ग्रन्थकर्ताका शास्त्र भी 'औलूक' कहलाता है और उस 'औलूक' दर्शन ( शास्त्र) को उल्लू पक्षीके नेत्रके समान अन्धकारमें पदार्थोंको वास्तविकरूपमें निर्णय करना उचित ही है / अथवा-उल्लू ही अन्धकारमें पदार्थोंको यथार्थरूपमें देखता है, इस विषयको योगबलसे उल्लूका रूप धारणकर साक्षात् स्वयमेव समझने के बाद 'कणाद' के बनाये गये उस शास्त्रको अन्धकारके विषय में यथार्थतः निर्णय करना उचित ही है। उक्त वैशेषिक दर्शनमें'तम भावस्वरूप है ? या अमावस्वरूप ? ऐसा सन्देह होनेपर 'तेजोंका अभाव हो तम है'
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy