SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ द्वाविंशः सर्गः। 1501 रसको अच्छी तरह चूसकर तारासमूहरूप नीरस बीजको मानो थूक दिया है। [ पूर्व श्लोकका अर्थ होनेसे नारायणभट्टने इसे क्षेपक माना है ] // संध्यावशेषे धृतताण्डवस्य चण्डोपतेः पत्पतनाभिघातात् / कैलासशैलस्फटिकाश्मखण्डरमण्डि पश्योत्पतयालुभिद्यौः॥ 15 // संध्येति / हे प्रिये ! संध्यावशेष संध्यावन्दनान्ते धृतं ताण्डवनृत्यं येन तस्य चण्डीपतेः पदोश्चरणयोदृढं यत्पतनं तेनाभिघाताखेतोरुत्पतयालुभिरुत्पतनशीलैरुच्छ. लितः कैलासशैलसंबन्धिस्फटिकाश्मनां खण्डैः शकलैयौरमण्डि अलंकृता पश्य / कैलासस्फटिकखण्डा एव गगने तारारूपेण शोभन्ते / उत्पतयालुभिः, 'स्पृहिगृहि-' इत्यालुच // 15 // सन्ध्योपासनके बाद ताण्डव नृत्य करते हुए शिवजीके चरणों के आघातसे (चूर्ण-चूर्ण होकर ) ऊपर उछलनेवाले, कैलासपर्वतके स्फटिक पत्थरके टुकड़ोंने इस आकाशको अलंकृत कर दिया है, यह तुम देखो // 15 // इत्थं हिया वर्णनजन्मनेव संध्यामपक्रान्तवती प्रतीत्य | तारातमोदन्तुरमन्तरिक्षं निरीक्षमाणः स पुनर्बभाषे // 16 // इत्थमिति / स नलः पुन:मी बभाषे / किंभूतः ? इत्थमुक्तप्रकारेण वर्णनज. न्मना स्तुतिजातयाहियेवापक्रान्तवती निर्गतां संध्यां प्रतीस्य निश्चित्यान्तरिक्षं गगन तारातमोभ्यां दन्तुरितं निश्चितं निरीक्षमाणः / अन्योऽप्युत्तमो निजवर्णनजातलज्जा यापकामति // 16 // इस प्रकार ( 22 // 3-15) वर्णनसे उत्पन्न लज्जासे मानो भगी (पक्षा०-नष्ट ) हुई सन्ध्याको जानकर ताराओं एवं अन्धकारसे संयुक्त आकाशको देखते हुए वे (नल, दमयन्तीसे) पुनः बोले // 16 // रामेषुमर्मव्रणनार्तिवेगाद्रत्नाकरः प्रागयमुत्पपात | __ ग्राहौघकिर्मीरितमीनकम्बु नभो न भोः कामशरासनभ्र! // 17 // रामेति / हे कामशरासनमेव ध्रुवौ यस्याः, भ्रदर्शनमात्रेण कामोदयकारिणि भैमि ! रामस्य जामदग्न्यस्य वा इषुणा मर्मणो वणनाद्भेदनाद्धेतोरुत्पन्ना आतिः पीडा तस्या वेगादाधिक्या तोनिजस्थाने स्थातुमशक्कः सन् भीत्या रत्नाकर एवायं प्राक तस्मिन्नवसरे उत्पपातोमगात् / नेदं नमः, यः पूर्वमुत्पतितः स श्यामजलः स्फुट. रत्नगर्भो रत्नाकर एवायं न वेतन्नभ इत्यर्थः / कोदृशः? प्राहाणां जलचारिणां जन्तूनां वा ओघस्तेन किर्मारिता मिश्रिता मीनाः कम्बवः शङ्खाश्च यस्मिन् / नभस्तु ग्रहसंबन्धी ओघः शुक्रबृहस्पत्याख्यताराग्रहसमूहःध्र वमण्डलग्रहसंबन्धी समूहो वा तेन मिश्रितो मीनाख्यो राशिः कम्बुः शङ्खाकारविशाखानक्षत्रं च यस्मिन् / रघुनाथेन किल सेतु. बन्धसमये शरणे समुद्रो भेत्तमारब्ध इति तावन्मात्रेण पीडातिशमादुत्पतित इत्यु.
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy