________________ एकविंशः सर्गः। 1486 विमुखः विनीतप्रार्थनायामपि पराङ्मुखः, स्यात् भवेत् , एकग्रहत्वात् मम प्रार्थनामगणयित्वा यदि अस्तमेव व्रजेदित्यर्थः / तत् तर्हि, इह अस्मिन् सायंकाले, अम्भसः जलस्य, अञ्जलिं गण्डूषम् , आम्यां कोकाभ्यामेव, दत्त्वा प्रदाय, अनुनयाग्राहिणे सूर्याय न दत्त्वा कोकाभ्यामेव क्षिप्ता इत्यर्थः / भवती स्वां प्रति, एष्यमाणं पुनः प्रत्यागमिष्यन्तम् / ईङ्गताविस्यस्य लुटः शानचि रूपम् / मां नलम् , पश्य अवलोकय / सायंसन्ध्योपासनानिमित्तं भङ्गया बहिर्गमनाभ्यनुज्ञां याचितवान् इति भावः॥ 147 // हे सुदति ! यदि चकवा-चकईका ( मावी विरहसे उत्पन्न ) शोक तुम्हें पीडित करता है, तो कहो, तुम्हारा आशाकारी मैं क्रीडानदी ( नहर ) को जाकर इसके जलमें स्थित (प्रतिबिम्बित ) सूर्यको अस्त नहीं होने के लिए प्रार्थना करूं (कि आपके अस्त होनेसे चकवा-चकईको विरहजन्य दुःख होगा और उससे मेरी प्रिया दमयन्ती मी दुखित होगी, अत एव आप अस्त न होवें, या पुनः उदयाचलकी ओर लौट चलें); और यदि मेरे हाथ जोड़ने पर भी एक ग्रह ( अत्यन्त आग्रही-महाहठी, पक्षा०-मुख्य चन्द्रादि नवग्रहोंमें प्रधान ये सूर्य ) मेरी प्रार्थनाके विमुख होते हैं अर्थात् महाहठी होनेसे मेरी प्रार्थना पर ध्यान नहीं देकर यदि अस्त ही होते हैं तो उस (सूर्यके लिए दी जानेवाली) जला देखो। [ इस व्याजसे नल सन्ध्योपासनके लिए जानेकी अनुमति दमयन्तीसे मांगते हैं। 'सुदति' कहनेसे जब तुम बोलोगी, तब तुम्हारे सुन्दर दांतोंको देखनेसे मुझे अतिशय हर्ष होगा, यह भी नलने सूचित किया है ] // 147 // तदानन्दाय त्वत्परिहसितकन्दाय भवती निजालीनां लीनां स्थितिमिह मुहूर्त मृगयताम् / इति व्याजात कृत्वाऽऽलिषु वलितचित्तां सहचरी स्वयं सोऽयं सायन्तनविधिविधित्सुर्बहिरभूत् // 148 // तदिति / हे दमयन्ति ! तत् तस्मात् , तथा सूर्यानुनयस्य प्रयोजनीयत्वादि. त्यर्थः। भवती स्वम्, स्वत्परिहसितं तव परिहास एव, कन्दः मूलं यस्य ताहशाय, भानन्दाय प्रीत्य, परिहासानन्दं कत्तमित्यर्थः / इह प्रासादे एव, निजानाम् आत्मीयानाम, आलीनां सखीनाम , लीनां कचित् गूढाम् , स्थितिम् अवस्थानम् , मुहत कश्चित् कालम् , मृगयताम् अन्विष्यतु, इति एवम् , व्याजात् छलात् , सह. चरी दमयन्तीम् , आलिषु विषये, वलितचित्ताम् आसक्तमनस्काम् , कृत्वा विधाय, सः अयं नलः, स्वयम् आत्मना, सायन्तनं विधि सायंसन्ध्याऽग्निहोत्रादिकृत्यम् , विधिस्सुः विधातुमिच्छुः सन् , बहिः तस्मात् प्रासादात् निर्गतः, भभूत् // 148 //