________________ एकविंशः सर्गः। 1485 चीणादिवादनम्' इत्यमरः / वीणाभिः वल्लकीभिः, आरभ्यते अभ्यस्यते, इति उचितं युक्तम् , परम् अद्यापि न आयाति इति भावः / त्वद्वाणी वीणाक्कणितात् अपि मधुरतमा इति निष्कर्षः / धनुर्वेदश्च धनुधरेः एव अभ्यस्यते इति एतत् उचितं, परन्तु यत् स्वत एव न आयाति तदागमनार्थम् अभ्यासः उचित एव इति तात्पर्यम् // __ हे प्रिये ! तुम्हारा ऊपरी ओष्ठ बन्धूकों (दुपहरियाके फूलों ) की मालासे बनाया गया कामदेवका धनुष है, उस ( कामधनुष ) पर तुम्हारे निचले ओष्ठकी अधःसीमारेखा लता डोरी ( धनुषको तांत ) है, यह तुम्हारी वाणी मानो कामदेव-सम्बन्धी धनुर्वेद है; उस (अतिप्रसिद्ध ) इस ( कामदेव-सम्बन्धी धनुर्वेद ) को कोण (वीणा बजानेका धनुषाकार वक काष्ठ-विशेष ) रूप धनुषको धारणकी हुई वीणाएँ आरम्भ (पाठा०-अभ्यास ) कर रही हैं, यह उचित है / ( परन्तु तुम्हारी वाणीको वे वीणाएँ अबतक नहीं सीख सकीं) [धनुष धारण करनेवाले हो धनुर्वेदको सीखते हैं, और जो स्वयं नहीं आता उसका आरम्म (पाठा०-अभ्यास) करना उचित ही है। तुम्हारी वाणी वीणाओंसे भी अत्यधिक मधुर है ] // 143 // स ग्राम्यः स विदग्धसंसदि सदा गच्छत्यपाक्तेयतां तश्च स्प्रष्टुमपि स्मरस्य विशिखा मुग्धे ! विगानोन्मुखाः। यः किं मध्विति नाधरं तव कथं हेमेति न त्वद्वपुः कीहङनाम सुधेति पृच्छति न ते दत्ते गिरं चोत्तरम् // 144 // स इति / मुग्धे ! हे सुन्दरि ! यः पुरुषः, मधु क्षौद्रम् , मद्यं वा, किम् ? कीह. शम् इति एवम् , पृच्छति प्रश्नं कुर्वाणे जने विषये, तव ते, अधरम् निम्नोष्ठम् एव, उत्तरं मधु इति प्रतिवचनम् , न दत्ते न विदधाति, सः ग्राम्यः पामरः, अचतुरः, इत्यर्थः / न तु तव नगरनिवासयोग्यः इति भावः। 'ग्रामात् यखो' इति भवार्थे यः। तथा हेम कनकम् , कथम् ? किं प्रकारकम् ? इति पृच्छति जने यः स्वपुः तव शरीरम् , इति उत्तरं न दत्ते, सः जनः, विदग्धानां चतुराणाम् , संसदि सभायाम , सदा सर्वकालम् , अपाङ्क्तेयतां पङ्क्तिबहिर्भूतत्वम् , याति गच्छति, तेषां पतौ न उपवेष्टुमहति अचतुरत्वात् इति भावः / पाडतेयः इति नद्यादित्वात् ढक। तथा सुधा नाम पीयूषाख्यं द्रव्यम् , कीहक् ? कीदृशम् ? इति पृच्छति जने, यश्च ते तव, गिरं वाचम् , इति उत्तरं न दत्ते, स्मरस्य कामस्य, विशिखाः बाणा:, तन पुरुषम् , स्प्रष्टुम् अपि स्पर्श कर्तुमपि, विगानोन्मुखाः विरुद्धभाषणप्रवणाः, 'नीरसः अयम्' इति घृणया तं स्प्रष्टुमपि न कृतोद्यमाः इत्यर्थः / स्वद्वाणी सुधायाः अपि मधुरतमा इति भावः / अधरादिवर्णनं तु प्रासङ्गिकम् // 144 // जो पुरुष 'मधु (शहद, या-मद्य ) कैसा होता है ? यह प्रश्न करनेपर 'तुम्हारा अधर ( मधु ) है। ऐसा उत्तर नहीं देता है, वह पुरुष ग्राम्य ( देहाती) है अर्थात् नगरनिवासी